
नव देहली:। आगामी एशियाखेलायोजनस्य २०२५ वर्षे आयोज्ये क्रिकेटस्पर्धायां भारत-पाकिस्तानयोः मध्यं यः समारम्भः १४ सितम्बर् दिनाङ्के दुबईनगरे भविष्यति, तस्य सन्दर्भे राष्ट्रे राजनैतिकः विवादः उत्थितः। शिवसेनायाः (यूबीटी) राज्यसभायाः सांसदा श्रीमती प्रियङ्का चतुर्वेदी बीसीसीआई संस्थां प्रति तीव्रं निशितं च वक्तव्यम् अकरोत्।
तया उक्तम्“एषः केवलं क्रीडायाः नाम्ना आयोज्यमानः व्यापारः अस्ति, न तु राष्ट्रगौरवस्य चिन्तनम्। बीसीसीआई केवलं स्वलाभस्य कृते भारत-पाकिस्तानयोः मध्यम् ऐक्यं दर्शयितुं यत्नं करोति, यत्र राष्ट्रस्य संवेदनाः अवमृश्यन्ते।”
सा पुनः स्मारितवती —
ऑपरेशन् सिन्दूर’ इत्यस्य घटनायाः स्मृतयः अध्यापि ताजाः सन्ति। शूरवीराणां परिवाराणां प्रति एषः समारम्भः विश्वासघातः इव दृश्यते।एतेन साकं सा केन्द्रगृहमन्त्रिणं अमितशाहं प्रति आह्वानं कृत्वा उक्तवती“यदि श्रीमान् शाहः अन्तर्राष्ट्रीयक्रिकेटपरिषदं प्रति आग्रहं कुर्वन्ति, तर्हि एषः समारम्भः स्थगयितुं शक्यते। अस्मिन् समये पाकिस्थानस्य कृते समर्पणं राष्ट्रहितविरोधि अस्ति।”
आदित्य ठाकरे अपि कृतवन्तः समर्थनम्
शिवसेनाप्रमुखस्य उद्धव ठाकरेपुत्रः, महाराष्ट्रराज्यस्य मन्त्रिणः श्री आदित्य ठाकरे अपि बीसीसीआई संस्थायाः मुनाफाखोरभावं प्रति प्रश्नं कृतवन्तः। तेन उक्तम्“बीजेपी यद्यपि पाकिस्तानविरोधि वाणीं बहु प्रयुङ्क्ते, तथापि बीसीसीआई लाभलोलुपतया राष्ट्रभावनां तिरस्कृत्य पाकिस्थानेन सह क्रीडां आयोजयति।”
विवादस्य गम्भीरता
भारत-पाकिस्तानयोः क्रीडासंघर्षः केवलं क्रीडा नास्ति, अपि तु राष्ट्रीयद्वन्द्वस्य प्रतीकः अस्ति। अनेके जनाः एतादृशान् समारम्भान् कूटनीतिकपुलनिमित्तं पश्यन्ति, परन्तु अन्ये एतं राष्ट्रविरोधि इति मन्यन्ते। बीसीसीआई कृते एषः समारम्भः आर्थिकदृष्ट्या अतीव महत्त्वपूर्णः अस्ति, यतः एषः विश्वे सर्वाधिकदर्शकसंख्या युतः भवति।एतेन विवादेन एशियाखेलायोजनस्य आगामीः सप्ताहाः बहुविवादपूर्णाः भविष्यन्ति। सुरक्षा, राजनीति, जनभावना च—सर्वे एषस्य आयोजनस्य भविष्यं निर्धारितुं सम्भवन्ति।