
नव देहली। कर्नाटकस्य धर्मस्थलस्य विषये यः कथितः हत्याप्रकरणः सम्पूर्णे देशे हलचलं जनयति स्म सः अधुना नकली एव अभवत्। धर्मस्थले दर्जनशः हत्याः, बलात्काराः, गुप्तदफनानि च इति सनसनीभूतकथां कल्पितवान् मुख्यः शिकायतकर्ता सी.एन.चिन्नैया अधुना स्वयं पुलिसस्य चंगे अस्ति। शनिवासरे एसआइटी (विशेष अन्वेषणदलेन) तं गृहीतवान्, अधुना तस्य प्रश्नः क्रियते।
चिनैया इत्यनेन दावितं यत् सः १९९५ तः २०१४ पर्यन्तं धर्मस्थले स्वीपररूपेण कार्यं कृतवान्, अस्मिन् काले सः महिलानां बालकानां च शवः अन्त्येष्टुं बाध्यः अभवत् अनेकेषु प्रकरणेषु शरीरेषु यौनशोषणस्य लक्षणानि अपि दृश्यन्ते इति सः आरोपितवान् आसीत् ।
मुखं मुखौटस्य पृष्ठतः आसीत्, सत्यं बहिः आगतं
अद्यावधि मुखौटं धारयन् मीडिया-माध्यमेषु प्रकटितः चिनाय्यः वस्तुतः स्वयं शङ्कितः एव अभवत् । एसआईटी इत्यनेन तस्य कथायां प्रस्तुतदस्तावेजेषु च अनेकाः गम्भीराः विसंगतयः ज्ञाताः, तदनन्तरं सः निग्रहे गृहीत्वा न्यायालये प्रस्तुतः न्यायालयेन चिन्नय्यस्य १० दिवसस्य पुलिस-अभिरक्षणं प्रेषितम्।
उत्खनने किमपि प्राप्तम्, परन्तु कथायाः बहुभागः न
धर्मस्थलस्य समीपे नेत्रवतीनद्याः तटे चिह्नितस्थानेषु एसआइटी-संस्थायाः उत्खननं कृतम् आसीत् । द्वयोः स्थानयोः कङ्कालावशेषाः अपि प्राप्ताः, परन्तु एते अवशेषाः कस्य कालस्य सन्ति, चिन्नय्यस्य दावैः सह सम्बद्धाः सन्ति वा न वा इति अद्यापि स्पष्टं न भवति
पत्नी सहभागी च सत्यं उजागरितवन्तौ
प्रकरणस्य महत् विवर्तनं तदा अभवत् यदा चिन्नय्यस्य प्रथमा पत्नी अग्रे आगता। सा आरोपितवती यत्, सः मां बालकान् च ताडयति स्म। एतत् सर्वं धनार्थं कृतवान्, तस्याः आरोपाः मिथ्या एव।
तथैव तस्य पूर्वसहकर्मी राजुः चतुर्वर्षं यावत् तस्य सह कार्यं कृतवान् सः अवदत् यत् कदापि कस्यापि शवस्य अन्त्येष्टेः आवश्यकता नास्ति इति। सर्वे शवः पुलिसस्य अनुमतिं प्राप्य एम्बुलेन्सेन प्रेषिताः। राजुः अपि अवदत् यत् चिन्नैया मृषा वदति, सम्भवतः धनार्थं वा केनचित् षड्यंत्रेण वा।
सर्वाणि नेत्राणि SIT इत्यत्र सन्ति
राज्यस्य गृहमन्त्री जी.परमेश्वरः पूर्वमेव विधानसभायां उक्तवान् यत् यदि आरोपाः नकली इति ज्ञायते तर्हि शिकायतया विरुद्धं कठोरकानूनीकार्याणि क्रियन्ते। तस्मिन् एव काले एसआईटी एव निर्णयं करिष्यति यत् अग्रे उत्खननं कर्तव्यं वा न वा इति।
एषः समग्रः विषयः तीर्थस्थलस्य प्रतिबिम्बं गभीरं आहतं कृतवान्, धर्मस्थलसदृशस्य पवित्रस्थानस्य विषये एतादृशाः सनसनीभूताः दावाः, यदि न सत्याः, तर्हि सामाजिकधार्मिकसौहार्दस्य कृते न केवलं घातकः, अपितु वास्तविकपीडितानां कृते अपि दुर्भाग्यपूर्णः। नियमस्य भयङ्करः छेदनम् अपि भवति । अधुना सर्वेषां दृष्टिः एसआइटी-अनुसन्धानस्य, अग्रे न्यायिक-रिपोर्ट्-विषये च अस्ति ।