नव देहली:। बाङ्गलादेशे अल्पसंख्यकहिन्दुषु क्रियमाणानि इस्लामिकजिहादी-अत्याचाराणि दृष्ट्वा सांसदः हेमा मालिनी स्वं निवारयितुं न शक्तवती सा स्वस्य मोदी-सर्वकारेण आग्रहं कृतवती यत् सः तत्क्षणमेव एतत् अत्याचारं निवारयितुं बृहत् पदानि स्वीकुर्यात्। संसदे सर्वेषां विषयाणां सङ्गमेन बाङ्गलादेशे हिन्दुषु क्रियमाणानां कष्टप्रदानाम् अत्याचारानाम् अपि विषयः प्रकाशितः अस्ति, यस्मिन् सांसदः हेमा मालिनः लोकसभायां एषः विषयः प्रमुखतया उत्थापितः अस्ति। भाजपा सांसदः हेमा मालिनी अन्ये च कतिपये दलस्य सदस्याः अपि संसदे अस्मिन् विषये संकल्पं पारयितुं प्रयतन्ते, समीपस्थे देशे हिन्दुनां रक्षणार्थं केन्द्रसर्वकारस्य हस्तक्षेपस्य अनुरोधं कृतवन्तः।
मुद्दाम् उत्थाप्य मथुरा-सांसदः हेमा मालिनी अवदत् यत् बाङ्गलादेशे हिन्दुषु अतिवादिनः इस्कॉन्-सङ्गठनस्य, तस्य अनुयायिनां च अन्येषु हिन्दुषु च आक्रमणानि निन्दनीयाः सन्ति। हिन्दुपुरोहितस्य चिन्मोयकृष्णदासस्य गृहीतस्य उल्लेखं कृत्वा सः अवदत् यत् इस्कॉन्-नगरस्य जनाः मानवतायाः कृते उत्तमं कार्यं कुर्वन्ति। चिन्मोयकृष्णदासः बाङ्गलादेशे हिन्दुषु अत्याचारस्य विरुद्धं शान्तिपूर्वकं विरोधं कुर्वन् आसीत्, परन्तु तस्य विरुद्धं देशद्रोहस्य आरोपः कृतः, कारागारे च स्थापितः । तस्य पक्षे साक्ष्यं दत्तौ द्वौ जनाः अपि कारागारं प्रेषितौ। बाङ्गलादेशे न केवलं इस्कॉन्-मन्दिरस्य उपरि आक्रमणं क्रियते, अपितु अन्येषु मन्दिरेषु अपि कट्टरपंथी इस्लामिकसमूहानां लक्ष्यं भवति । एतादृशे परिस्थितौ भारतसर्वकारेण अस्मिन् विषये प्रत्यक्षतया हस्तक्षेपः करणीयः, हिन्दुनां रक्षणार्थं आवश्यकाः पदानि करणीयाः।
ज्ञातव्यं यत् गतमासेभ्यः बाङ्गलादेशे हिन्दुजनाः निरन्तरं उत्पीडिताः सन्ति। अन्तर्राष्ट्रीयकृष्णचेतनासङ्घस्य (इस्कॉन्) प्रमुखस्य चिन्मोयकृष्णदासस्य गृहीतत्वेन इस्कॉन् प्रतिबन्धस्य आग्रहः अत्र गतिं प्राप्नोति। चतुर्मासानां पूर्वं बाङ्गलादेशे अङ्करोपस्य अनन्तरं देशस्य स्थितिः निरन्तरं दुर्गता भवति । अस्मिन् विषये एकस्याः प्रतिवेदनस्य अनुसारं बाङ्गलादेशे चत्वारिंशत् सहस्राधिकानि सनातनानि मन्दिराणि सन्ति । ये निरन्तरं आक्रमणं क्रियन्ते। अपि च अत्र इस्कॉन् प्रति अधिकतमः द्वेषः अतिवादीनां मध्ये दृश्यते। #BanISKCON, #ISKCONisTerrorist इत्यादीनि ऑनलाइन-अभियानानि अपि ISKCON-विरुद्धं प्रचलन्ति, देशस्य सुरक्षा-साम्प्रदायिक-स्थिरतायाः च कृते एतत् खतरा इति वर्णितम् अस्ति।
बाङ्गलादेशस्य नूतनयुनुस्सर्वकारे कट्टरपंथी इस्लामिकसमूहान् शान्तं कृत्वा इस्कॉन्-नगरे आक्रमणं कर्तुं अनुमतिं दत्तवान् इति आरोपः कृतः अस्ति। बाङ्गलादेशस्य कट्टरपंथीसङ्गठनं हेफाजत्-ए-इस्लाम इत्यनेन अत्र इस्कॉन्-विरुद्धं मोर्चा उद्घाटिता अस्ति । एतेन माध्यमेन इस्कॉन् प्रतिबन्धस्य आग्रहः अस्ति। बाङ्गलादेशस्य सनातन जागरणमञ्चस्य, इस्कॉन् इत्यस्य च सदस्याः हिन्दुषु आक्रमणानां विरुद्धं सभाः कृतवन्तः। इस्कॉन् प्रतिबन्धेन हिन्दुसमुदाये असुरक्षा वर्धते, तेषां परिचयस्य कृते खतरा भविष्यति इति कथ्यते। इदानीं बाङ्गलादेशे इस्कॉन्-संस्थायाः उत्तमं जालम् अस्ति । बाङ्गलादेशे इस्कॉन्-सङ्घस्य ढाका-मायमेन्सिङ्ग-राजशाही-रङ्गपुर-खुल्ना-बरिसाल-चट्टोग्राम-शिवहट्-नगरेषु मन्दिराणि सन्ति । अस्य मन्दिरस्य भक्तानां, उपासकानां च संख्या अतीव विशाला अस्ति । तस्य धनम् अपि अतीव उच्चम् अस्ति। ते प्रतिदिनं बाङ्गलादेशे निर्धनानाम् सहायतां कुर्वन्ति। गतमासे बाङ्गलादेशे जलप्रलयस्य समये इस्कॉन् मन्दिरस्य जनाः अपि बहु साहाय्यं कृतवन्तः।