
कोलकाता, 07 मार्चमासःपश्चिमबङ्गस्य विधानसभायाम् विपक्षनेता शुभेन्दु अधिकारी सोमवारे मुख्यमन्त्री ममताबैनर्जेः कारणेन प्रायः षड्विंशतिसहस्रशाला-कर्मकर्तॄणाम् आजीविका निरस्ता अभवत् इति आरोपम् अकरोत्। सः उक्तवान् यत् राज्यसर्वकारः उच्चतमन्यायालयेन अनुयोजितानां च अननुयोजितानां च सूच्याः पुनःपुनः प्रस्तुतेः विषयम् असफलः अभवत्।विधानसभाया परिसरस्य बहिः आयोजिते संवाददातृसम्मेलने अधिकारिणे उक्तं यत् अनेके अवसराः दत्ताः सन्ति, तथापि राज्यसर्वकारः तां सूचीं न्यायालये सम्यक् प्रकारेण प्रस्तुम् अशक्तः आसीत्।सः निष्कासितशिक्षकान् शिक्षायाः च अशैक्षिककर्मकर्तॄन् च उच्चतमन्यायालये पुनर्विचारयाचिकां समर्पयितुं प्रार्थितवान्। अपि च उक्तवान् यत् आवश्यकता जायते चेत् भारतीयजनतादलस्य विधायकाः तेषां विधिक-व्ययं वक्ष्यन्ति।अधिकारिणे चेतितं यत् अद्यापि राज्यसर्वकारस्य समीपे अवसरः अस्ति। पञ्चदशे दिनाङ्के अप्रील्-मासस्य पात्र-अपात्र-अभ्यर्थिनां सूची उच्चतमन्यायालये समर्प्यताम्। यदि एवं न भविष्यति तर्हि एकविंशतितमे दिनाङ्के अप्रील्-मासस्य वयं लक्षसंख्यकजनैः सह सचिवालयम् प्रति मार्च् करिष्यामः। एषः एकः अ-राजनीतिकः जनान्दोलनम् भविष्यति। वयं अनशनं करिष्यामः, आवश्यकता चेत्, एतां सरकारम् अपसारितुं आन्दोलनम् अपि तीव्रं करिष्यामः।शुभेन्दु अधिकारी ममताबैनर्जये उच्चतमन्यायालये पात्र-अभ्यर्थिनां सूचीं स्वयम् एव प्रस्तुं चुनौती दत्ता। सः उक्तवान् – यदि भवान् इत्युक्तवान् यत् केवलम् योग्य-अभ्यर्थिनः एव नियोजिताः आसन्, तर्हि स्वयम् सूचीं प्रस्तुत्य न्यायालयं निर्णेतुं अर्हति इति प्रस्तौतु। यदि एवं न शक्नोति, तर्हि द्वौ दश लक्षाभ्यर्थिनः पुनः परीक्षा दातव्याः।सः आरोपम् अकरोत् यत् मुख्यन्त्री शाला-सेवा-आयोगस्य स्वायत्ततां विनष्टवती च तं स्वतंत्रतया कार्यं कर्तुं निवारिता च। उक्तवान् यत् यदि केन्द्रीान्वेषणविभागः हस्तक्षेपं न अकरोत्, तर्हि अनेके योग्य-अभ्यर्थिनः अन्यायम् अनुभविष्यन्।सः उक्तवान् यत् सीबीआई-प्रयत्नैः एव अनेके योग्य-अभ्यर्थिनः ज्ञाताः, अन्यथा सामाजिक-अशान्तिः वर्धिष्यत्।अधिकारिणा उक्तं यत् यदि राज्यसर्वकारः न्यायमूर्तेः अभिजीत् गांगुली इत्यस्य पूर्व-आदेशं स्वीकृतवती स्यात्, तर्हि एकोनविंशति-सहस्रशिक्षकाः स्वं रोजगारं न लब्धवन्तः स्युः।सः आरोपम् अकरोत् यत् ममता सरकारः बर्खास्तशिक्षकान् केवलं दशसहस्रं मासिक-वेतने ‘सिविक्-टीचर्’ इत्याख्यया नियोजयितुं इच्छति, किन्तु भारतीयजनतादलः ‘न्यायं च रोजगार-बहाली च’ इच्छति।सः उक्तवान् – “ममताबैनर्जी बङ्गालराज्यस्य मुख्यन्त्री न, किन्तु तृणमूल्-काङ्ग्रेस्-दलस्य नेता एव। यदि सा वास्तवतः मुख्यन्त्री स्यात्, तर्हि सर्वैः बर्खास्तशिक्षकैः सह मिलित्वा वार्तालापं कृतवती स्यात्, न केवलं किञ्चन सीमितैः जनैः सह।”पूर्वाह्ने अधिकारिणो नेतृत्वे भारतीयजनतादलस्य विधायकाः विधानसभायाः बहिः प्रदर्शनं कृतवन्तः। ते ‘टीएमसी चोर’ इति लिखित-पट्टकानि धारयित्वा नारेषु संलग्नाः। अधिकारी आरोपं कृतवान् यत् सरकारः 26 सहस्राभ्यर्थिनः मध्ये केवलं सप्तसहस्राभ्यर्थिनः एव मुख्यन्त्र्याः साक्षात्काराय चुनोत्, अन्ये तु उपेक्षिताः।सः उक्तवान् यत् अनेके योग्य-अभ्यर्थिनः साक्षात्कार-स्थले प्रवेशं न लब्धवन्तः, यत्र तु प्रवेश-पत्रं धारयन्तः अपि तृणमूल्-कर्मकर्तारः एव आसन्, ये चुनावेषु धूर्ततां कृतवन्तः इति।एतेषु मध्ये राज्यसर्वकारेण उक्तं यत् सा नियुक्ति-निरसन-निर्णयस्य विरुद्धं उच्चतमन्यायालये पुनर्विचार-याचिकां दास्यति।किन्तु अधिकारिणा ममताबैनर्जये प्रार्थना कृता यत् सा स्वयम् अधिवक्ता-रूपेण न्यायालये उपस्थित्वा पात्रता-सूचीं प्रस्तौत।शुभेन्दुः उक्तवान् यत् कोऽपि त्रि-मासीय-समय-सीमा नास्ति। सरकारः उच्चतमन्यायालयस्य सुनावणि-दिने अपि सूचीं समर्पयितुं शक्नोति।अन्ते अधिकारिणा चेतितं यत् “यदि सरकारः पात्रता-सूचीं प्रस्तुतुं न करिष्यति, तर्हि वयं एतां सरकारं पदच्युत्याय आन्दोलनं तीव्रं करिष्यामः। षड्विंशत्यधिकद्विसहस्त्रतमे वर्षे यदि वयं शासनं प्राप्तवन्तः स्याम्, तर्हि एकमासेन न्यायः पुनः स्थापितः भविष्यति।”