
नवदेहली, 7 अप्रैलमासः। राष्ट्रीयमहिलाआयोगः उत्तरप्रदेशस्य अयोध्यायां ८ अप्रैलतः १० पर्यन्तं राज्यमहिलाआयोगानाम् अधिकारिणां कृते त्रिदिवसीयक्षमतानिर्माणप्रशिक्षणकार्यक्रमस्य आयोजनं करिष्यति।अस्य कार्यक्रमस्य उद्देश्यं तृणमूलस्तरस्य महिलाकेन्द्रितविषयाणां अधिकप्रभावितेण सम्बोधनं कृत्वा विधि-रणनीतिकदृष्टिकोणैः राज्यायोगस्य कार्याणि सुदृढां कर्तुं वर्तते। अस्मिन् कार्यक्रमे राष्ट्रियमहिलाआयोगस्य अध्यक्षा विजयराहतकरः स्वविचारं सार्वजनिककर्तुं, प्रतिनिधिभिः सह संवादं कर्तुं, कार्यवाहीयाः मार्गदर्शनं कर्तुं च उपस्थिता भविष्यति।
सोमवासरे कार्यक्रमस्य विवरणं दत्त्वा राष्ट्रियमहिलायोगेन उक्तं यत् अस्मिन् कार्यक्रमे विवाहपूर्वसामुदायिककेन्द्रेषु (पीएमसीसी) राज्यमहिलायोगानाम् भूमिकायाः विषये अपि सत्रं भविष्यति, यत्र एतादृशकेन्द्राणाम् उद्देश्यं महत्त्वं च चर्चां भविष्यति। सत्रे पीएमसीसी कथं सम्बन्धशिक्षायाः प्रवर्धनं कर्तुं शक्नुवन्ति तथा च वैवाहिकविवादस्य निवारणे सहायतां कर्तुं शक्नुवन्ति इति प्रकाशयिष्यति। प्रशिक्षणस्य अन्यः प्रमुखः घटकः यौन-उत्पीडनस्य निवारणे (पीओएसएच) केन्द्रितः भविष्यति, यत्र कार्यस्थलेषु उत्पीडनस्य निवारणाय, निवारणाय च संस्थागततन्त्राणां सुदृढीकरणे बलं दत्तं भविष्यति
सः अवदत् यत् त्रिदिवसीयकार्यक्रमे मध्यस्थतायाः तकनीकानां प्रशिक्षणमपि भविष्यति, यत्र वैवाहिकविवादस्य अनन्तरं पक्षयोः मध्ये मध्यस्थतायाः प्रभावीमार्गाणां विषये प्रतिभागिनः अवगताः भविष्यन्ति। तदतिरिक्तं प्रकरणस्य निबन्धनस्य, श्रवण-सञ्चालनस्य च प्रभावी-विधयः कार्यक्रमे समाविष्टाः भविष्यन्ति । अस्मिन् प्रकरणप्रबन्धनस्य प्रमुखसिद्धान्तेषु प्रशिक्षणं, कानूनीरूपरेखां अवगन्तुं, श्रवणकाले उत्तमप्रथानां स्वीकरणं च समुचित वैधानिकप्रपत्रिकरणं, प्रतिवेदनं च सुनिश्चितं करणं च समाविष्टं भविष्यति।