संसदः द्वयोः सदनयोः कार्यवाही अनिश्चितकालं यावत् स्थगिता, वक्फसंशोधनविधेयकं महती उपलब्धिः

लोकसभायाः उत्पादकता 118 प्रतिशत : व और राज्यसभायाः उत्पादकता पार्श्वे 119 प्रतिशतम् अभवन्।नवदेहली, 4 अप्रैलमासः (हि.स.)। संसदः सदनयोः द्वयोः कार्ययोः कार्यवाही अनिश्चितकालं यावत् शुक्रवासरे स्थगितवती। प्रथमं सत्रं ३१ जनवरीमासस्य दिनाङ्के आरब्धम् अस्ति तथा च मध्यदिने 13 फरवरी दिनाङ्के मध्यदिनस्य कृते स्थगितम् अभवत् तथा च अनन्तरं मार्चमासस्य 10 दिनाङ्के द्वे गृहे पुनः -शोषितः अभवत्। प्रथमसत्रस्य प्रथमभागे लोकसभायाः रज्यासभायाः च आहत्य ९ समागमाः अभवन् तथा च द्वितीयभागे द्वितीयभागे द्वयोः सदनयोः १७ समागमाः आयोजिताः आसन् एवं प्रकारेण सम्पूर्णे अर्थसंकल्पसत्रे आहत्य २६ समागमाः आयोजिताः आसन् ।
यूनियनसंसदीयकार्याणां मन्त्री किरेन रिजिजुः अद्य अत्र संवाददातृभिः सह वार्तालापस्य समये एतां सूचनां दत्तवान्। सः अवदत् यत् ३१ जनवरी दिनाङ्के राष्ट्रपतिः द्वयोः सदनयोः समागमं सम्बोधितवान्। अस्मिन् द्रव्ये लोकसभायां 12 – होरायाः आवंटितसमयस्य तुलने 17 घण्टाः २३ निमेषाः चर्चा कृता, यस्मिन् १७३ सदस्याः भागं गृहीतवन्तः । रज्यासभा 15 – होरा आवंटितसमयस्य तुलना 21 होरायां 46 निमेष पर्यन्तं चर्चां अभवन् ।, एतस्मिन् 73 सदस्या: उपस्थिता आसन्। 2025-26 इत्यस्य वित्तवर्षस्य संघस्य अर्थसंकल्पं 01 फरवरी दिनाङ्के प्रस्तुतम्। सत्रस्य प्रथमभागे उभयगृहेषु अर्थसंकल्पस्य विषये सामान्यविमर्शः अभवत् । तत्र लोकसभायां १६ होरा १३ निमेषान् यावत् चर्चा अभवत्, यस्मिन् १६९ सदस्याः राज्यसभायां भागं गृहीत्वा १७ होरा ५६ निमेषाः भागं गृहीत्वा चर्चां कृतवन्तः, यस्मिन् ८९ सदस्याः भागं गृहीतवन्तः
सत्रस्य द्वितीयभागे रेलमार्गस्य, जलशक्ति-कृषक-कल्याण-मन्त्रालयस्य च अनुदानस्य माङ्गल्याः विषये चर्चाः, मतदानं च कृतम् विनियोगविधेयकं लोकसभायां अपि २१ मार्च दिनाङ्के पारितं कृतम् । २०२४-२५ तमस्य वर्षस्य पूरक-अनुदानस्य अन्तिम-समूहः, २०२१-२२ कृते अतिरिक्त-अनुदानं तथा च २०२४-२५ कृते पूरक-अनुदानं तथा च मणिपुर-राज्यस्य सम्बन्धे तथा च 2025-26 स्य लेखा-सम्बद्धानां विपरीत-याचनानाम् अपि लोक-सभायां पारितं कृतम् वित्तविधेयकं २०२५ तमे वर्षे अपि लोकसभाद्वारा 25 मार्च दिनाङ्के पारितं कृतम् ।
रज्यासभायां शिक्षा, रेल:, स्वास्थ्य:, परिवारकल्याणं, गृहं च इति मन्त्रालयस्य कार्यकरणस्य चर्चा अभवत्। सदसन 2024-25 अनुपूरक : अनुदानस्य अन्य व अंतिम मण्डल व 2021-22 कृते अततरिक्तानुदानं व 18 मार्चमासं प्रत्यागतवान् । 2024-25 कृते लेखानुदानयाचना सम्बन्धितया विनियोग विधेयकानि 2025 -26 तमस्य वर्षस्य २७ मार्च दिनाङ्के केन्द्रस्य विनियोगविधेयकं, २०२५-२६ कृते वित्तविधेयकं २०२५ च प्रति प्रत्यागतवान् । एवं प्रकारेण उभयगृहेषु वित्तीयकार्यं ३१ मार्चतः पूर्वं सम्पन्नम् अभवत् ।
द्वयो : सदनयोः मणिपुरस्य सम्बन्धे फरवरीमासस्य १३ दिनाङ्के राष्ट्रपतिशासनं स्थापितम् आसन् ३५६(१) इत्यस्य घोषणा कुर्वन् वैधानिकसंकल्प अपि अनुमोदितं कृतवान्। वक्फपरिषदः (संशोधनं) विधेयकम् 2025 अपि सभया उत्तीर्णम् आसीत्। तथा मुस्लिमवक्फअधिनियमं 1923 तमं वर्षम् अपि निरस्तं कृतवान्। एतान् विधेयकं पारयितुं, गृहं (लोक सभा च रज्या सभा) द्वौ अपि क्रमशः १५ तः १७ होराभ्यः अधिकं उपविष्टौ, यत् अपूर्वम् अस्ति त्रिभुवनसहकारीविश्वविद्यालय: विधेयक 2025, अप्रवास: एवं विदेशविषयकविधेयकः2025, वित्तियविधिः (संशोधनं) विधेयकं 2025 उत्तीर्णम् आसन्।
अस्मिन् सत्रे आहत्य ११ विधेयकानि (लोकसभायां १० तथा १) स्थापितानि । लोकसभाद्वारा १६ विधेयकानि पारितानि। राज्यसभाद्वारा १४ विधेयकानि पारितानि/पुनरावृत्तयः कृताः। अतः द्वयोः सदनयोः उत्तीर्णं विधेयकाणां कुलसंख्याणां 16 सन्ति । अस्मिन् अर्थसंकल्पसत्रे लोकसभायाः उत्पादकता 118 प्रतिशतम् आसीत् एवं राजयासभायाः उत्पादकता 119 प्रतिशत आसीत्। एकस्य प्रश्नस्य प्रतिक्रियारूपेण रिजिजुना उक्तं यत् वक्फविधेयकस्य मतविभागस्य समये केचन अभाजपापक्षीयाः अन्तःकरणस्य स्वरेण विधेयकस्य विधेयकस्य पक्षे वा विरोधेन वा मतदानं कृतवन्तः।