संगली। संगलीमण्डलस्य इस्लामपुरे राकांपा-पक्षस्य ‘शिवस्वराज्ययात्रा’-अभियानस्य भागरूपेण बुधवासरे सभां सम्बोधयन् शरदपवारः अवदत् यत् जयन्तपाटिल् ‘राज्यस्य पुनर्निर्माणस्य उत्तरदायित्वं’ स्वीकुर्वन्तु...
Desk admin
नव देहली। २०२४ तमे वर्षे हरियाणाविधानसभानिर्वाचने भूस्खलितविजयं प्राप्य भाजपा तृतीयवारं क्रमशः सर्वकारस्य निर्माणं कृतवती । अस्मिन् समये...
नव देहली। २०२२ तमस्य वर्षस्य डिसेम्बरमासे चपरानगरे विषयुक्तमद्यस्य कारणेन मृत्योः विषये बिहारस्य मुख्यमन्त्री नीतीशकुमारः स्पष्टतया उक्तवान् आसीत्...
गाजा। इदानीं कः अधुना हमासस्य नेतृत्वं करिष्यति इति चर्चा आरब्धा अस्ति। याह्या सिन्वारः गतदशकद्वये हमास-सङ्घस्य सुदृढीकरणं कृतवान्...
नव देहली। एफबीआई-निदेशकः क्रिस्टोफर रे इत्यनेन आरोपी भारतीयसर्वकारस्य कर्मचारी इति दावान् अकरोत् । सः अपराधिनः सहकारिणा सह...
कोटद्वारं। द्विदिनात्मका: संस्कृतछात्रप्रतियोगिता: रङ्गिणीकार्यक्रमैः सह समाप्ताः अभवन्। संस्कृतस्य प्रचारार्थं प्रवर्धनार्थं च सम्पूर्णे राज्ये प्रतिविकासखण्डेषु उत्तराखण्डसंस्कृताकादमीद्वारा प्रतियोगिताः आयोजिताः,...
बहराइच। बहराइचहिंसायाम् रामगोपालहत्याप्रकरणे यूपी एसटीएफ तथा यूपी पुलिस प्रमुख कार्यवाही किया। अस्मिन् मुठभेड़े पुलिसैः सरफराजः, हिंसायाः मुख्यारोपी...
नव देहली:। अम्बाला कैन्ट् इत्यस्मात् निरन्तरं विजयं प्राप्य अनिलविजः अपि मन्त्री भविष्यति। नायबसिंह सैनी स्वयमेव तं आहूय...
बाराबङ्की। उत्तरप्रदेशस्य बाराबङ्कीनगरे निर्धनानाम् रोगीनां च छलं कृत्वा धर्मान्तरणं कृत्वा चत्वारः जनाः पुलिसैः गृहीताः। अत्र कर्करोगः, मिर्गी,...
नव देहली। आम आदमीपक्षस्य प्रमुखः अरविन्द केजरीवालः दिल्लीनगरे विधानसभानिर्वाचनात् पूर्वं जनसम्पर्कप्रचारं प्रारब्धवान्। सः जनसामान्यं प्रति पत्रं लिखितवान्...