September 20, 2024

Desk admin

नव देहली। टोक्यो-ओलम्पिक-क्रीडायां रजतपदकं प्राप्तवती भारतस्य तारा-भार-उत्थापकः मीराबाई चनुः पेरिस्-नगरे पदकं प्राप्तुं न शक्तवती इति खेदं अनुभवति...
उज्जैन:। मध्यप्रदेशस्य उज्जैननगरे बुधवासरे सायंकाले विशालः कोलाहलः अभवत्। वस्तुतः द्वौ गावौ रोटिकां खादित्वा सहसा पीडितौ मृतौ ।...
कोलकाता। पश्चिमबङ्गस्य पूर्वमुख्यमन्त्री बुद्धदेबभट्टाचार्यस्य निधनं जातम्। बुद्धदेब भट्टाचार्यः बङ्गालदेशे: चिरकालं यावत् शासनं कृतवान् । सः ८० वर्षीयः...
नव देहली। अद्यैव वक्फमण्डलसंशोधनविधेयकं संसदे प्रस्तुतुं सर्वकारः सज्जः अस्ति। अनेके इस्लामिकसङ्गठनानि नेतारश्च अस्य विषये आक्षेपं प्रकटितवन्तः, आन्दोलनस्य...
ढाका। शेखहसीना बाङ्गलादेशे पतितः अस्ति, सा स्वप्राणान् रक्षितुं भारते शरणं गता अस्ति। हसीनादेशात् निर्गत्य बाङ्गलादेशस्य स्थितिः निरन्तरं...
नव देहली। अगस्तमासस्य ६ दिनाङ्के रात्रौ प्रत्येकः भारतीयः विनेश फोगाट् इत्यस्य स्वर्णपदकस्य स्वप्नेन सह अवश्यमेव सुप्तवान्, परन्तु...
ढाका। बाङ्गलादेशस्य स्थितिः दुर्गतातः दुर्गतायां गच्छति। नवीनतमः प्रकरणः मॉब् लिञ्चिंग् इत्यस्य अस्ति, यस्मिन् देशस्य प्रसिद्धः अभिनेता शान्तो...
नव देहली। केन्द्रस्य मोदीसर्वकारः १९९५ तमे वर्षे वक्फमण्डलस्य नियन्त्रणार्थं विधेयकं संसदे आनेतुं प्रवृत्तः अस्ति। मोदीसर्वकारस्य उद्देश्यं वक्फमण्डलस्य...
पटियाला:। पंजाबस्य पटियालानगरे मंगलवासरे संस्कृतभारत्या: सम्पर्काभियानान्तर्गते नगरस्य नेकै: संस्कृतसेविभि: सह मेलनं जातम् ।ध्यातव्यमस्ति यत् दिनाङ्क: 1 अगस्तत:...