October 18, 2024

Desk admin

शिमला। हिमाचलप्रदेशे कृषकाणां कल्याणाय स्वच्छपर्यावरणाय च राज्यस्य सत्ताधारी काङ्ग्रेससर्वकारेण दुग्धं पर्यावरणसेसं च आरोपयितुं निर्णयः कृतः। हिमाचलप्रदेशस्य मुख्यमन्त्री...
नव देहली। केन्द्रीयगृहमन्त्री अमितशाहः अवदत् यत् अद्य देशे डिजिटलव्यवहारः बहु वर्धितः, डिजिटलक्रियाकलापाः वर्धिताः, अधिकाः जनाः डिजिटलमञ्चेषु निर्भराः...
सोनीपतस्य हरियाणाभाजपा प्रत्याशीनां प्रथमसूचिकायाः ​​प्रकाशनानन्तरं दलस्य निरन्तरं विघ्नानां सामना भवति। सोनीपतस्य गन्नौर-सीट्-मध्ये भाजपा-पक्षस्य महती विघ्नः अभवत् ।...
नव देहली। ‘ये रामम् आनयन्ति, तान् आनयिष्यामः…’ इति गीतं गायित्वा प्रसिद्धः कन्हैया मित्तलः हरियाणा निर्वाचनात् पूर्वं काङ्ग्रेस-सङ्गठने...
कोलकाता। कोलकातानगरस्य आरजी कार मेडिकल कॉलेज् एण्ड् हॉस्पिटल इत्यत्र बलात्कारं कृत्वा हत्यां कृत्वा तस्याः वैद्यस्य सहकारिणः तस्याः...
नव देहली:। विगतदिनानि देशस्य विभिन्नेषु भागेषु निरन्तरं वर्षा भवति, येन सामान्यजीवनं प्रभावितम् अस्ति । यद्यपि वर्षायाः कारणात्...