नव देहली। कोलकातानगरे एकस्य प्रशिक्षुवैद्यस्य विरुद्धं कृतस्य जघन्यस्य अपराधस्य विषये देशे सर्वत्र आक्रोशः वर्तते। मंगलवासरे वैद्याः राष्ट्रव्यापी...
Desk admin
नव देहली। पुनः कोरोना-प्रकरणानाम् उदयः अस्ति । विश्वस्वास्थ्यसङ्गठनस्य (WHO) प्रतिवेदनानुसारम् अस्मिन् वर्षे जून-जुलाई-मासयोः मध्ये भारते ९०८ नूतनाः...
नव देहली। देहली मुख्यमन्त्री अरविन्द केजरीवालः १५ अगस्तदिनाङ्के जेलतः ‘स्वतन्त्रता’ प्राप्स्यति वा? कथिते मद्यघोटाले गृहीतस्य देहली सीएम...
नव देहली। सर्वोच्चन्यायालयेन महत्त्वपूर्णः निर्णयः दत्तः यत् राज्यसर्वकाराः २००५ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् पूर्ववृत्तेन खनिज-अधिकारस्य करस्य आग्रहं...
नव देहली। अद्य भाजपा भारतस्य विभाजनस्य त्रासदीयां मृतानां लक्षशः जनानां स्मृतौ ‘विभाजन आपदा स्मृतिदिवसम्’ आचरति। प्रधानमन्त्री नरेन्द्रमोदीसहिताः...
बुलन्दशहर । यूपीराज्यस्य बुलन्दशहरनगरे एकः सर्वकारीयः कर्मचारी मानवतां लज्जां कृतवान् । वस्तुतः सः एकां निर्दोषां बालिकां बकं...
नव देहली। अद्य अगस्तमासस्य १३ दिनाङ्के सेन्सेक्स् ७०० बिन्दुभ्यः अधिकं पतित्वा ७८,९२१ इति स्तरं प्राप्तवान् । निफ्टी...
कीव। सार्धद्वयवर्षेभ्यः युक्रेन-रूसयोः मध्ये यत् युद्धं प्रचलति तत् गतसप्ताहे रोचकं परिवर्तनं प्राप्तवान् यदा वोलोडिमिर् जेलेन्स्की इत्यस्य योद्धवः...
नव देहली। मौसमविभागेन उक्तं यत् आगामिपञ्चदिनानि यावत् राष्ट्रियराजधानीदिल्लीसहितं सम्पूर्णे उत्तरभारते वर्षा निरन्तरं भविष्यति। आईएमडी इत्यनेन नवीनतम-बुलेटिन-पत्रे उक्तं...
नव देहली। बाङ्गलादेशस्य पूर्वप्रधानमन्त्री शेखहसीना अद्यकाले भारते शरणं गच्छति। सा कियत्कालं यावत् भारते तिष्ठति इति विषये अद्यापि...