Desk admin

नव देहली:। विश्वहिन्दुमहासङ्घस्य यूरोपीयराष्ट्रपतिः दीपनमित्रः अद्यैव अत्र आयोजिते अल्पसंख्यकविषयेषु संयुक्तराष्ट्रसङ्घस्य १७ तमे सत्रे भागं गृहीतवान्। अस्मिन् समये...
नव देहली:।सङ्गीतकारः स्ववक्तव्ये लिखितवान् यत्, “अस्माभिः आशासितम् आसीत् यत् त्रिंशत् वर्षाणि यावत् तत् कर्तुं शक्नुमः, परन्तु इदं...
पौडीजनपदे। उत्तराखण्डसंस्कृत-अकादमी सम्पूर्णे राज्ये द्विदिवसीयसंस्कृतछात्रप्रतियोगितानां आयोजनं कृतवती, यस्मिन् गतबुधवासरे पौडीगढ़वालस्य जिलास्तरीयसंस्कृतछात्रप्रतियोगितायां सरस्वतीशिशुविद्यामन्दिरस्य जानकीनगरे कण्वनगरीकोटद्वारे प्रथमदिने कनिष्ठवर्गप्रतियोगितानां आयोजनं...
नागपुर। महाराष्ट्र विधानसभा चुनव: महाराष्ट्रे 20 नवम्बर दिनाङ्के विधानसभानिर्वाचनार्थं मतदानं भविष्यति। यथा यथा मतदानस्य तिथिः समीपं गच्छति...
नव देहली:। केन्द्रं आदिवासीनां न्यायं नकारयितुं प्रयत्नेषु स्वस्य “पूर्णबलं” समर्पयति इति आरोपं कृत्वा काङ्ग्रेसेन शुक्रवासरे उक्तं यत्...
नव देहली:। लोकसभायां विपक्षनेता राहुलगान्धी शुक्रवासरे झारखण्डस्य जनसमूहस्य स्थापनादिवसस्य अभिनन्दनं कृत्वा अवदत् यत् ‘भारत’ (भारतीयराष्ट्रीयविकाससमावेशी गठबन्धनम्) गठबन्धनं...
वाशिंगटन। अमेरिकादेशस्य आगच्छन् राष्ट्रपतिः डोनाल्ड ट्रम्पः २०२५ तमस्य वर्षस्य जनवरीमासे २० दिनाङ्के शपथं ग्रहीतुं शक्नोति, परन्तु तस्य...
चण्डीगढ। पंजाब-भाजपा-अध्यक्षस्य पूर्व-अध्यक्षः सुनील-जाखरः पञ्जाब-देशस्य समस्यानां समाधानं न कृत्वा काङ्ग्रेस-आम-आदमी-पक्षयोः सर्वकारयोः आरोपं कृतवान् । भाजपाप्रदेशाध्यक्षपदात् किमर्थं राजीनामा...