वायनाड। केरलस्य वायनाड्नगरे भूस्खलनेन मानवविनाशः अभवत् । एतावता अस्मिन् प्राकृतिकविपदे १६७ जनानां शवः प्राप्ताः, १८० तः अधिकाः...
Desk admin
वायनाड:। केरलस्य: वायनाड्नगरे मंगलवासरे प्रातःकाले प्रचण्डवृष्ट्या शतशः जनानां प्राणाः त्यक्ताः। तस्मिन् एव काले नद्यः प्रबलप्रवाहेन बहूनि गृहाणि...
नवदेहली। विवादास्पदस्य सिविलसेवापदाधिकारिणः पूजाखेडकरस्य प्रत्याशितजमानतयाचनाविषये निर्णयः अद्य आगमिष्यति। पटियाला सदनन्यायालयस्य अतिरिक्तसत्रन्यायाधीशः देवेन्द्रजङ्गलाः सर्वेषां पक्षानाम् तर्कं श्रुत्वा कालमेव...
कोटा:। कोटा-अन्तर्गतं कोटा-प्रकरणे गुरुवासरे सर्वोच्चन्यायालयेन महत् निर्णयं दत्तम्। भारतस्य मुख्यन्यायाधीशस्य (सीजेआई) डीवाई चंद्रचूड़ इत्यस्य नेतृत्वे सप्तन्यायाधीशानां संविधानपीठः...
नव देहली। स्वातिमालीवालप्रहारप्रकरणे बिभवकुमारस्य जमानतयाचनां श्रुत्वा सर्वोच्चन्यायालयेन बहवः बृहत्टिप्पण्याः कृताः। देशस्य बृहत्तमः न्यायालयः अपि अवदत् यत् सीएमनिवासः...
नव देहली। बहवः बालिवुड्-अभिनेत्र्याः कास्टिंग्-सोफस्य उल्लेखं बहुवारं दृश्यन्ते । अधुना अभिनेत्री मीता वशिष्ठः तस्याः कृते घटितस्य कास्टिंग्...
नव देहली। एकतः बुधवासरे रात्रौ देहली-एनसीआर-नगरं प्रायः त्रयः घण्टाः यावत् प्रचण्डवृष्ट्या आर्द्रतायाः निवृत्तिः प्राप्ता, अपरतः तु अनेकेषां...
बेरूत। इरान्देशे: हमास-नेता इस्माइल-हनीयेः, बेरूत-नगरे हिजबुल-सेनापतिः फुआद्-शुक्रस्य च मृत्योः अनन्तरं भारतसहिताः बहवः देशाः स्वनागरिकान् सतर्काः भवितुम् सल्लाहं...
नव देहली। अद्य बीएसई सेन्सेक्स्, एनएसई निफ्टी इत्येतयोः द्वयोः अपि इतिहासः निर्मितः अस्ति । सेन्सेक्सः ३८७ अंकानाम्...
नव देहली। बुधवासरे सायं प्रचण्डवृष्ट्या राष्ट्रराजधानी दिल्लीनगरे अराजकतायाः वातावरणं जातम्। नगरस्य बृहत् भागाः डुबन्तः आसन् । नूतनसंसदभवनसङ्कुलस्य...