September 20, 2024

Desk admin

चेन्नै। तमिलनाडुराज्यस्य विरुधुनगरमण्डलस्य शिवकासीनगरे मंगलवासरे एकः बृहत् दुर्घटना अभवत्। अत्र पटाखानिर्माणकारखाने महत् विस्फोटः अभवत्, तस्य कारणेन द्वौ...
नव देहली:। पीएम नरेन्द्रमोदी द्विदिवसीययात्रायै रूसदेशं प्राप्तवान्। अस्मिन् समये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पीएम मोदी इत्यस्य स्वागतं...
बेङ्गलूरु। क्रिकेट्-क्रीडकस्य विराट् कोहली-इत्यस्य स्वामित्वस्य पबस्य विरुद्धं बेङ्गलूरु-पुलिसः प्राथमिकी रजिस्ट्रीकृतः अस्ति । आधिकारिकस्रोतानां अनुसारं रात्रौ गस्तीयां नियोजितस्य...
नव देहली:। नेपालस्य सीमान्तेषु मण्डलेषु सम्भाव्यजलप्रलयस्य स्थितिविषये राहत आयुक्तकार्यालयस्य परियोजनानिदेशिका अदिति उमरावः अवदत् यत्, “नेपाले निरन्तरं प्रचण्डवृष्टिः...
कीव। विगतचतुर्मासेषु युक्रेनदेशे रूसदेशेन सर्वाधिकं आक्रमणं कृतम्। रूसस्य द्रुतगतिना क्षेपणास्त्राक्रमणेन युक्रेनदेशे ३७ तः अधिकाः जनाः मृताः इति...
मुम्बई। मुम्बई वर्ली-क्षेत्रे बीएमडब्ल्यू-दुर्घटनायाः अनन्तरं मुख्यमन्त्री एकनाथशिण्डे एक्शन्-मोड्-मध्ये अस्ति । सः हिट् एण्ड् रन प्रकरणे कठोरकार्याणां आश्वासनं...
नव देहली। जूनमासस्य २८ दिनाङ्के समाप्तसप्ताहे देशस्य विदेशीयविनिमयसञ्चयः १.७१ अब्ज डॉलरं न्यूनीकृत्य ६५१.९९ अब्ज डॉलरं यावत् अभवत्...
दिसपुर:। असम: जलप्रलयेन महती विनाशः जातः। आधिकारिकप्रतिवेदनानुसारं असमदेशे जलप्रलयस्य कारणेन २८ मण्डलेषु अद्यावधि प्रायः २३ लक्षजनसंख्या प्रभाविता...