September 19, 2024

Desk admin

– वैश्विकबाजारबलानाम् अध्ययनवृत्तस्य आयोजनेन, जागृतिमण्डले एकत्रिताः नगरस्य बुद्धिजीविनः च अस्माभिः सावधानाः भवितुम् अर्हन्ति रायपुरम्। वैश्विकबाजारशक्तयः भारतस्य आर्थिक-सामाजिक-रक्षा-कृषि-स्वास्थ्य-आदिक्षेत्रेषु...
नव देहली:। आम आदमीपक्षस्य सांसदः संजयसिंहः लोकसभायां विपक्षनेता राहुलगान्धी: इत्यस्य रक्षणं कुर्वन् अवदत् यत् अधुना भाजपाजनानाम् भगवतः...
नव देहली:। लोकसभानिर्वाचने: मनोबलवर्धकविजयं पञ्जीकृत्य द्विवार्षिकमहाराष्ट्रविधानपरिषद्निर्वाचने: महाविकासाघाडी (एमवीए) चतुर्णां सीटानां मध्ये द्वौ सीटौ जित्वा अस्ति। महाराष्ट्रस्य पूर्वमुख्यमन्त्री...
देइर् अल-बालाह:। इजरायल्देशः सोमवासरे गाजादेशस्य: बृहत्तमस्य अल-शिफा-चिकित्सालयस्य: निदेशकं मोहम्मद-अबुसलमिया:इत्यस्य मुक्तिं कृतवान् । मुक्तस्य अनन्तरं सः अवदत् यत्...
अग्रः। आगरा आयुक्तालये बीएनएस-अन्तर्गतं एषः प्रथमः प्रकरणः अस्ति यत् भारते न्यायिकसंहितायां कार्यान्वयनानन्तरं शमशाबाद:-पुलिस-स्थाने पञ्जीकृतः प्रथमः प्रकरणः अस्ति...
नव देहली:। मंगलवासरे लोकसभायां: समाजवादीपक्षस्य: प्रमुखः अखिलेशयाजवः विपक्षस्य नेतृत्वं कुर्वन् नरेन्द्रमोदीसर्वकारे: आक्रमणं कृतवान्। अस्मिन् काले सः ईवीएम-सम्बद्धान्:...
प्रयागराज:। भारतीयन्यायसंहिता जुलैमासस्य: प्रथमदिनात् सोमवासरात् प्रवर्तते। नवीनकानूनस्य नवीनधाराणाम् अन्तर्गतं प्रथमः प्रकरणः धूमगञ्जपुलिसस्थाने: पञ्जीकृतः। धूमगञ्जस्य: अतिरिक्तं औद्योगिकपुलिसचना, फफामौ...