October 18, 2024

Desk admin

मुम्बई। महाराष्ट्रराज्यपरिवहननिगमस्य (एमएसआरटीसी) कर्मचारिणां वेतनवृद्धेः अन्यमागधानां च कारणेन बुधवासरे अपि हड़तालः निरन्तरं प्रचलति। अस्य हड़तालस्य कारणेन लक्षशः...
हरिद्वारे। हरिद्वारस्य मेला नियन्त्रणकक्षे “अस्माकं धरोहर”-संस्थाद्वारा गोलजूसंदेशयात्रायाः सज्जताविषये सभायाः आयोजनं कृतम्। नवम्बरमासे आगमिष्यमाणायाः गोलजूसंदेशयात्रायाः सज्जीकरणस्य विषये हरिद्वारनगरे...
कोटद्वारं। जनपदस्तरीयशरदकालीनयोगप्रतियोगिता राजकीय-इण्टर-कालेज-कोटद्वारे सुसम्पन्ना चतुर्दशजनपदशरदकालीनक्रीडाप्रतियोगिता२०२४तमेवर्षेमुख्यशिक्षाधिकारीपौडीगढ़वालस्यअध्यक्षतायांएवं जनपलशिक्षाधिकारीपौडीगढ़वालस्य उपाध्यक्षताया च खण्डशिक्षाधिकारीदुगड्डापौडीगढ़वालस्य संयोजकत्वे मंगलवासरे रा.इ.का.कोटद्वारे योगप्रतियोगितानाम् आयोजनं संजातं । कार्यक्रमस्य...
नव देहली। अद्य एकमासपूर्वं यदा जाकिरखानस्य नूतनं हास्यप्रदर्शनं ‘आपका अपना जाकिर्’ इति घोषितं तदा प्रशंसकानां सुखस्य सीमा...
गांधीनगर। गुजरातस्य: पोरबन्दरतटस्य समीपे अरबसागरे भारतीयतटरक्षकस्य हेलिकॉप्टरस्य आपत्कालीनस्य अवरोहणस्य अनन्तरं त्रयः चालकदलस्य सदस्याः लापता अभवन्। अत्र एतत्...
नव देहली। अद्यतः प्रधानमन्त्री नरेन्द्रमोदी ब्रुनेई-सिङ्गापुरयोः आधिकारिकयात्रायां भविष्यति। सुल्तान हाजी हसनाल बोल्किया इत्यस्य आमन्त्रणेन पीएम मोदी ४...
नव देहली। भारतीयतटरक्षकस्य हेलिकॉप्टरं ध्रुवं अरबसागरे आपत्कालीनम् अवरोहणं कर्तव्यम् आसीत् । अस्मिन् काले हेलिकॉप्टर-याने भारतीयतट-रक्षक-विमानचालकद्वयं लापता अभवत्...
ढाका। अधुना पाकिस्तानदेशः बाङ्गलादेशे सक्रियः इति दृश्यते। ढाकानगरे पाकिस्तान-उच्चायोगस्य अन्तरिमसर्वकारस्य सदस्यानां च मध्ये एकः चक्रः समागमः प्रचलति...