September 19, 2024

Desk admin

नव देहली:। भारतीयन्यायिकसंहिता अर्थात् बीएनएस: इत्यनेन भारतीयदण्डसंहिता: (IPC) स्थाने स्थापिता अस्ति । अधुना कर्नाटक अपि अस्य अन्तर्गतं...
नव देहली:। अद्यतः देशे त्रयः नूतनाः कानूनाः प्रवर्तन्ते। किञ्चित्कालपूर्वं देहली:पुलिसेन नूतनानां आपराधिककानूनानां अन्तर्गतं देशे प्रथमः प्रकरणः पञ्जीकृतः...
तेल अवीव:। इजरायल:-हिजबुलदेशयोः मध्ये तनावः निरन्तरं वर्धमानः अस्ति । इजरायल्देशेन लेबनान:-सीमायां सैनिकाः नियोजिताः सन्ति । एतत् तनावस्य...
नव देहली:। अन्यस्य लोकप्रियस्य कम्पनीयाः आईपीओ: शीघ्रमेव प्राथमिकविपण्यं प्रहारं कर्तुं शक्नोति। वयं निवा बुपा स्वास्थ्यबीमा कम्पनी लिमिटेड्...
नव देहली:। सीएनजी-पीएनजी: आपूर्तिकर्ता कम्पनी महानगर गैस: लिमिटेड: इत्यस्य शेयर्स् अद्य सर्वकालिकं उच्चतमं स्तरं प्राप्तवन्तः। सोमवासरे जुलै-मासस्य...
फ्रान्स:। फ्रान्सदेशस्य: CAC 40 सूचकाङ्कस्य प्रारम्भिकव्यापारे २.६% वृद्धिः अभवत् । फ्रांसदेशस्य निर्वाचनस्य परिणामानन्तरं यूरोपीय:-शेयर बजारेषु वृद्धिः अभवत्...
कराची:। कारागारात् पलायनार्थं कैदिनः सर्वदा सज्जाः भवन्ति। परन्तु पाकिस्तान: कब्जित:-कश्मीर:-नगरात् (PoK) एकः आश्चर्यजनकः घटना प्रकाशितः अस्ति ।...
नव देहली:। ‘दासत्वमानसिकता’ – एषः शब्दः यस्य उल्लेखः विगतदशवर्षेषु सर्वाधिकं कृतः अस्ति। अत एव आङ्ग्लयुगसम्बद्धानि मार्गाणि भवनानि...
नव देहली:। कारनिर्माणकम्पन्योः स्कोडा: इत्यस्य मुख्यकार्यकारी अधिकारी: (सीईओ) क्लाउस् जेल्मरः भारतीयबाजारं यूरोपदेशात् बहिः कम्पनीयाः कृते महत्त्वपूर्णं विपण्यं...