मुम्बई। शेयरबजारस्य समापनम् ९ जुलै २०२४ दिनाङ्के : मंगलवासरस्य व्यापारसत्रं भारतीयशेयरबजारस्य कृते अतीव शुभं सिद्धम् अभवत् ।...
Desk admin
चेन्नै। तमिलनाडुराज्यस्य विरुधुनगरमण्डलस्य शिवकासीनगरे मंगलवासरे एकः बृहत् दुर्घटना अभवत्। अत्र पटाखानिर्माणकारखाने महत् विस्फोटः अभवत्, तस्य कारणेन द्वौ...
नव देहली:। पीएम नरेन्द्रमोदी द्विदिवसीययात्रायै रूसदेशं प्राप्तवान्। अस्मिन् समये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पीएम मोदी इत्यस्य स्वागतं...
बेङ्गलूरु। क्रिकेट्-क्रीडकस्य विराट् कोहली-इत्यस्य स्वामित्वस्य पबस्य विरुद्धं बेङ्गलूरु-पुलिसः प्राथमिकी रजिस्ट्रीकृतः अस्ति । आधिकारिकस्रोतानां अनुसारं रात्रौ गस्तीयां नियोजितस्य...
नव देहली:। नेपालस्य सीमान्तेषु मण्डलेषु सम्भाव्यजलप्रलयस्य स्थितिविषये राहत आयुक्तकार्यालयस्य परियोजनानिदेशिका अदिति उमरावः अवदत् यत्, “नेपाले निरन्तरं प्रचण्डवृष्टिः...
मुम्बई। मुम्बईनगरे अद्यकाले वर्षा पीडितः अस्ति। मंगलवासरस्य कृते अपि IMD इत्यस्य रेड अलर्ट् जारीकृतम् अस्ति। अनेकमार्गेषु रेलसेवाः बन्दाः...
कीव। विगतचतुर्मासेषु युक्रेनदेशे रूसदेशेन सर्वाधिकं आक्रमणं कृतम्। रूसस्य द्रुतगतिना क्षेपणास्त्राक्रमणेन युक्रेनदेशे ३७ तः अधिकाः जनाः मृताः इति...
कीव:। पाश्चात्त्यदेशाः भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यस्य रूसयात्रां निकटतया आशङ्कया च पश्यन्ति। सः अपेक्षते यत् चीनदेशेन सह रूसस्य वर्धमानः सम्बन्धः...
मुम्बई। मुम्बई वर्ली-क्षेत्रे बीएमडब्ल्यू-दुर्घटनायाः अनन्तरं मुख्यमन्त्री एकनाथशिण्डे एक्शन्-मोड्-मध्ये अस्ति । सः हिट् एण्ड् रन प्रकरणे कठोरकार्याणां आश्वासनं...
नव देहली। जूनमासस्य २८ दिनाङ्के समाप्तसप्ताहे देशस्य विदेशीयविनिमयसञ्चयः १.७१ अब्ज डॉलरं न्यूनीकृत्य ६५१.९९ अब्ज डॉलरं यावत् अभवत्...