September 19, 2024

Desk admin

-वार्ताहर: शशिकान्तः मईमासे उत्तरप्रदेशसंस्कृतसंस्थालखनऊद्वारा २०२४ संस्कृतभाषाशिक्षणकक्षासु जीवनस्य सर्वकामनाः स्पृशन्तीं देववाणीं शिक्षितुम् अतीव जनसम्मर्दः वर्धते ग्रीष्मावकाशे संस्कृतरुचिः अपि...
संयुक्तराष्ट्रस्य शैक्षणिक-वैज्ञानिक-सांस्कृतिक-सङ्गठनेन (UNESCO) भारतस्य अनेकानां महत्त्वपूर्णानां साहित्यिक-कृतीनां वैश्विक-मान्यता प्रदत्ता, येन विश्व-एशिया-प्रशांत-क्षेत्रीय-पञ्जीकरणस्य स्मृति-सङ्गठने (MOWCAP) स्थानं सुरक्षितं कृतम् अस्ति...
वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारं। सद्यः एव सीबीएसई इति परिषद्परीक्षायां कण्वघाटी-नगरस्य अटल-उत्कृष्ट-सरकारी-अन्तर्-महाविद्यालयस्य छात्राः उत्तमं प्रदर्शनं दत्त्वा विद्यालयाय गौरवम् आनयन्। दशमश्रेण्यां...
अधुना कङ्गना रणौतः निर्वाचनक्षेत्रं प्रविष्टा अस्ति। अभिनेत्री हिमाचलप्रदेशस्य मण्डीलोकसभासीटात् प्रतियोगं कुर्वती अस्ति। इदानीं पुनः क्वीन् अभिनेत्रीयाः सर्वाधिकं...
आपआदमीपक्षस्य सांसदस्य पूर्वदेहलीमहिलाआयोगस्य अध्यक्षा स्वातिमालीवालस्य च उपरि आक्रमणस्य प्रकरणे अद्यापि कोऽपि ठोसः कार्यवाही न कृता। कतिपयदिनानां अनन्तरम्...
लखनऊ । रक्षामन्त्री राजनाथसिंहः अवदत् यत् भारतीयजनतापक्षस्य वचनेषु कार्येषु च कोऽपि अन्तरः नास्ति, यत्किमपि वदति तत् भाजपा...
प्रह्लाद सबनानि भवान् अवश्यमेव अवगतः यत् यदा केन्द्रसर्वकारः भारते मालसेवाकरं कार्यान्वितुं प्रयतमानोऽभवत् तदा देशे अस्य नूतनकरस्य कार्यान्वयनस्य...
वार्ताहर:- कुलदीपमैन्दोला।रामनगरम्। पीएनजी-राजकीय- स्नातकोत्तर-महाविद्यालये रामनगरे विद्यार्थिनः स्नातक-स्नातकोत्तर-कक्षासु अध्ययनेन सह उद्योगपरक-पाठ्यक्रमेषु प्रवेशं प्राप्य कौशल-विकाशं कुर्वन्तु इत्युद्दिश्यैव सङ्गोष्ठी सञ्जाता।...
बालिवुडस्य ‘धक-धक कन्या’ अर्थात् माधुरी दीक्षितः अद्य मे मासस्य १५ दिनाङ्के ५७तमं जन्मदिनम् आचरति। अस्मिन् विशेषदिने तस्य...