Desk admin

प्रथमदिने राज्ये ३७८ प्राथमिकपत्राणि, द्वितीयदिने ४७७ प्राथमिकपत्राणि पञ्जीकृतानि प्रथमदिने भोपाल (शहरी) क्षेत्रे सर्वाधिक संख्यायां एफआईआर पंजीकृता भोपालः...
नागांव। असम: सहस्राणि जनाः जलप्लावनेन प्रभाविताः अभवन् । प्रायः ३० सहस्राणि जनाः स्वगृहं त्यक्त्वा गन्तुं बाध्यन्ते ।...
मुबई:। भारतीय नवीकरणीय ऊर्जा विकास एजेन्सी लिमिटेड (IREDA) इत्यस्य शेयर्स् बुधवासरे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्। बुधवासरे बम्बई-स्टॉक-एक्सचेंजे...
मुम्बई। मंगलवासरे विनिमयदाखिले कम्पनी उक्तवती यत् तस्याः आरम्भात् आरभ्य त्रैमासिकविक्रयस्य उत्पादनस्य च अभिलेखाः अभिलेखाः सन्ति। एप्रिल-जून-मासस्य त्रैमासिकस्य...