– तृतीयपरिक्रमायाः अनन्तरं शीर्षस्थानं प्राप्तवान् भारतीयः ग्राण्डमास्टरः आर प्राग्नानन्धा नॉर्वे शतरंजप्रतियोगितायां विश्वस्य प्रथमक्रमाङ्कस्य मैग्नसकार्ल्सेन् इत्यस्य उपरि प्रथमवारं...
Desk admin
– पञ्जाबस्य होशियारपुरे पीएम मोदी इत्यस्य जनसभायां प्रधानमन्त्री नरेन्द्रमोदी पञ्जाबस्य होशियारपुरे जनसभां सम्बोधयन् अवदत् यत् मया लालकिलेन...
उत्तराञ्चलप्रान्तस्य आवासीयवर्गार्थम् अभवत् कार्यकर्तृणां संगोष्ठी। वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारं। कण्वनगरीकोटद्वारे 05 जून 2024 तः 13 जून 2024 पर्यन्तं सरस्वतीविद्यामन्दिरे,...
मुंबई। महाराष्ट्रे अत्यन्तं तापस्य कारणेन विनाशः भवति। अनेकेषु क्षेत्रेषु तापमानं वर्धितम् अस्ति । एतादृशे सति जनाः आशां...
जालंधर: । मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अवदत् यत् हिन्दुधर्मः अस्माकं श्रद्धाकेन्द्राणि च सर्वदा आक्रमणे एव सन्ति...
भारतं प्रत्यक्षविदेशीयनिवेशस्य (FDI) स्तरस्य अपि उत्तमं प्रदर्शनं कुर्वन् अस्ति, न केवलं प्रत्यक्षविदेशीयनिवेशे अपितु भारतं विदेशीयविनिमयभण्डारस्य दृष्ट्या अपि...
समस्याग्रस्तस्य एड्टेक् कम्पनी बायजुः इत्यस्य कृते अन्यत् दुर्वार्ता अस्ति। बायजुः इत्यस्य मूलकम्पन्योः थिङ्क् एण्ड् लर्न प्राइवेट् लिमिटेड्...
लोकसभानिर्वाचनस्य चतुर्चरणस्य मतदानं कृतम्, पञ्चमचरणस्य मतदानं सोमवासरे (२० मे) भविष्यति। इतरथा प्रधानमन्त्री नरेन्द्रमोदी लोकसभानिर्वाचन २०२४ विषये चर्चां...
गाजा – इजरायलसेना मध्यगाजानगरे विशालं विमानप्रहारं कृतवती अस्ति। अस्मिन् आक्रमणे २० जनाः मृताः, प्रायः महिलाः बालकाः च...
मणिपुरे शङ्कितानां विद्रोहिणां घोरगोलीप्रहारस्य समये सेना शौर्यं प्रदर्शितवती, ७५ महिलानां प्राणान् च रक्षितवती । असम राइफल्स् इत्यनेन...