Desk admin

– तृतीयपरिक्रमायाः अनन्तरं शीर्षस्थानं प्राप्तवान् भारतीयः ग्राण्डमास्टरः आर प्राग्नानन्धा नॉर्वे शतरंजप्रतियोगितायां विश्वस्य प्रथमक्रमाङ्कस्य मैग्नसकार्ल्सेन् इत्यस्य उपरि प्रथमवारं...
उत्तराञ्चलप्रान्तस्य आवासीयवर्गार्थम् अभवत् कार्यकर्तृणां संगोष्ठी। वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारं। कण्वनगरीकोटद्वारे 05 जून 2024 तः 13 जून 2024 पर्यन्तं सरस्वतीविद्यामन्दिरे,...
मुंबई। महाराष्ट्रे अत्यन्तं तापस्य कारणेन विनाशः भवति। अनेकेषु क्षेत्रेषु तापमानं वर्धितम् अस्ति । एतादृशे सति जनाः आशां...
भारतं प्रत्यक्षविदेशीयनिवेशस्य (FDI) स्तरस्य अपि उत्तमं प्रदर्शनं कुर्वन् अस्ति, न केवलं प्रत्यक्षविदेशीयनिवेशे अपितु भारतं विदेशीयविनिमयभण्डारस्य दृष्ट्या अपि...
समस्याग्रस्तस्य एड्टेक् कम्पनी बायजुः इत्यस्य कृते अन्यत् दुर्वार्ता अस्ति। बायजुः इत्यस्य मूलकम्पन्योः थिङ्क् एण्ड् लर्न प्राइवेट् लिमिटेड्...
गाजा – इजरायलसेना मध्यगाजानगरे विशालं विमानप्रहारं कृतवती अस्ति। अस्मिन् आक्रमणे २० जनाः मृताः, प्रायः महिलाः बालकाः च...