नव देहली। हीरो मोटोकॉर्प् इत्यनेन स्वस्य हीरो डेस्टिनी १२५ स्कूटरं नूतने अवतारेण प्रदर्शितम्। अस्मिन् स्कूटरस्य डिजाइनतः आरभ्य...
आर्थिकवार्ता:
नव देहली। अधुना सुवर्णस्य मूल्यानि आकाशं स्पृशन्ति। अस्य कारणात् ९ कैरेट्, १४ कैरेट्, १८ कैरेट् आभूषणानाम् अपि...
नव देहली। अद्य २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २ दिनाङ्के सप्ताहस्य प्रथमदिने सोमवासरे भारते सुवर्णरजतयोः मूल्येषु किञ्चित् न्यूनता...
मुम्बई। अद्य २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २ दिनाङ्के भारतीय-शेयर-बजारे किञ्चित् लाभः अभवत् । भारतीयबेन्चमार्कसूचकाङ्काः सोमवासरे सेन्सेक्स-निफ्टी-इत्येतयोः अभिलेख-उच्चतायां...
नव देहली। अद्यत्वे सुवर्णरजतयोः भाविमूल्यानां वृद्धिः अस्ति । बहुवस्तुविनिमयस्थाने सुवर्णस्य मूल्यं प्रति १० ग्रामं ७१,३७६ रुप्यकाणि ०.२६...
मुम्बई। मार्केट रेगुलेटर सेबी इत्यनेन दिग्गजव्यापारिणः अनिल अम्बानी इत्यस्य विरुद्धं २४ जनानां विरुद्धं कठोरकार्याणि कृत्वा ५ वर्षाणां...
नव देहली। अद्य विपण्यं उद्घाटितम् अभवत् तदा कल्याणज्वेलर्स् इत्यस्य शेयर्स् प्रायः सप्तप्रतिशतम् उच्छ्रिताः। पूर्वसत्रे बीएसई इत्यत्र ५४८.१५...
नव देहली। अगस्तमासस्य १४ दिनाङ्के शेयरबजारे अस्थिरव्यापारः अभवत् । अद्य प्रातः किञ्चित् उदयेन सह विपण्यं उद्घाटितम् किन्तु...
नव देहली। सर्वोच्चन्यायालयेन महत्त्वपूर्णः निर्णयः दत्तः यत् राज्यसर्वकाराः २००५ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् पूर्ववृत्तेन खनिज-अधिकारस्य करस्य आग्रहं...
नव देहली। अद्य अगस्तमासस्य १३ दिनाङ्के सेन्सेक्स् ७०० बिन्दुभ्यः अधिकं पतित्वा ७८,९२१ इति स्तरं प्राप्तवान् । निफ्टी...