राष्‍ट्रीयवार्ता:

नव देहली। पञ्जाबस्य अमृतसरस्य स्वर्णमन्दिरस्य बहिः अकालीदलस्य नेता सुखबीर बादलस्य उपरि घातकं आक्रमणं कृतवान् आक्रमणकारी नारायणसिंह चौधरी...
नव देहली। प्रतिवर्षं ४ दिसम्बर् दिनाङ्कः देशे भारतीयनौसेनादिवसरूपेण आचर्यते । भारतीयनौसेनायाः बलस्य प्रतीकत्वेन अयं दिवसः आचर्यते ।...
नागपुर। महाराष्ट्र विधानसभा चुनव: महाराष्ट्रे 20 नवम्बर दिनाङ्के विधानसभानिर्वाचनार्थं मतदानं भविष्यति। यथा यथा मतदानस्य तिथिः समीपं गच्छति...
नव देहली:। केन्द्रं आदिवासीनां न्यायं नकारयितुं प्रयत्नेषु स्वस्य “पूर्णबलं” समर्पयति इति आरोपं कृत्वा काङ्ग्रेसेन शुक्रवासरे उक्तं यत्...
नव देहली:। लोकसभायां विपक्षनेता राहुलगान्धी शुक्रवासरे झारखण्डस्य जनसमूहस्य स्थापनादिवसस्य अभिनन्दनं कृत्वा अवदत् यत् ‘भारत’ (भारतीयराष्ट्रीयविकाससमावेशी गठबन्धनम्) गठबन्धनं...
नव देहली:। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे आदिवासीअधिकारार्थं युद्धं कुर्वतः महान् स्वतन्त्रतासेनानी, आदिवासीनायकस्य बिरसामुण्डायाः १५० तमे जन्मदिवसस्य श्रद्धांजलिम् अयच्छत्।...