क्रीडावार्ता:

नव देहली। श्रीलङ्का-भ्रमणार्थं प्रस्थानपूर्वं टीम इण्डिया-संस्थायाः नूतनः मुख्यप्रशिक्षकः गौतमगम्भीरः मुख्यचयनकेन अजीत-अगरकरेण सह पत्रकारसम्मेलनं कृतवान् । अस्मिन् काले...
नवदेहली। टीम इण्डिया इत्यस्य पूर्वप्रशिक्षकस्य राहुलद्रविडस्य उदारता प्रकाशं प्राप्तवती अस्ति। पुरस्कारबोनसं स्वस्य शेषसमर्थककर्मचारिणां सममूल्यं ग्रहीतुं स्वस्य सिद्धान्तान्...
नव देहली:। भारतीयमहिलाक्रिकेट्दलेन: दक्षिणाफ्रिकाविरुद्धं अविश्वसनीयं विश्वविक्रमं कृतम् । महिलापरीक्षायां प्रथमवारं कश्चन दलः ६०० धावनस्य निशानं लङ्घितवान् अस्ति...
नव देहली। बुधवासरे प्रकाशितस्य टी-२० अन्तर्राष्ट्रीयक्रमाङ्कनस्य मध्ये स्टार आस्ट्रेलियादेशस्य बल्लेबाजः ट्रेविस् हेड् इत्यनेन भारतीयबल्लेबाजः सूर्यकुमारयादवः अतिक्रम्य शीर्षस्थानं...
– तृतीयपरिक्रमायाः अनन्तरं शीर्षस्थानं प्राप्तवान् भारतीयः ग्राण्डमास्टरः आर प्राग्नानन्धा नॉर्वे शतरंजप्रतियोगितायां विश्वस्य प्रथमक्रमाङ्कस्य मैग्नसकार्ल्सेन् इत्यस्य उपरि प्रथमवारं...
नवदेहली । निशा दहिया शुक्रवासरे पेरिस् ओलम्पिकक्रीडायाः योग्यतां प्राप्तवती। निशा पेरिस्-ओलम्पिक-क्रीडायाः योग्यतां प्राप्तवती पञ्चमी भारतीयमहिलामल्लः अस्ति ।...
नव देहली । ओलम्पिक-विश्वविजेता भालाक्षेपकः नीरजचोपड़ा दोहा-पक्षे द्वितीयस्थानं प्राप्य अग्रिमे डायमण्ड्-लीग्-क्रीडायां विजयं प्राप्तुं निश्चितः अस्ति । दोहा...