तेहरान:। इरान्-देशस्य चाबहार-बन्दरगाहः अधुना पक्षं प्राप्तुं गच्छति । भारतं इरान् च मिलित्वा चाबहारबन्दरगाहं सम्बद्धं रेलपरियोजनां शीघ्रं सम्पन्नं...
अंतरराष्ट्रीयवार्ता:
रोम:। इटलीदेशस्य: पुलिसैः मंगलवासरे एकस्य ३१ वर्षीयस्य भारतीयस्य श्रमिकस्य हस्तः कृषिसाधनेन कटितस्य मृत्योः विषये एकस्य कृषिक्षेत्रस्य स्वामिनः...
वाशिंगटन:। २००९ तमे वर्षे उरुमची-नरसंहारः तुर्कीदेशस्य: निर्वासित-सर्वकारेण २००९ तमे वर्षे घटितस्य उरुमची-नरसंहारस्य विषये पदयात्रायाः घोषणा कृता अस्ति...
देइर् अल-बालाह:। इजरायल्देशः सोमवासरे गाजादेशस्य: बृहत्तमस्य अल-शिफा-चिकित्सालयस्य: निदेशकं मोहम्मद-अबुसलमिया:इत्यस्य मुक्तिं कृतवान् । मुक्तस्य अनन्तरं सः अवदत् यत्...
ब्रिजटाउन:। दक्षिणपूर्व:-कैरिबियनद्वीपेषु: ‘बेरिल्’-तूफानेन: महती विनाशः जातः, पञ्चम-वर्गरूपेण: च सुदृढः अभवत् । सोमवासरे: ग्रेनेडादेशस्य: कैरियाकोउद्वीपे: स्थलप्रवेशं कृत्वा ‘बेरिल्’...
गाजा:। इजरायलसेनायाः आक्रामकाः आक्रमणाः प्यालेस्टाइनस्य गाजा:-राफाहनगरेषु: निरन्तरं प्रचलन्ति । इदानीं: इस्लामिक: प्रतिरोध-आन्दोलनस्य अर्थात् हमाससङ्घस्य: सशस्त्र-एककेन अल-कसाम: ब्रिगेड्संस्थायाः...
नव देहली:। श्रीलङ्कादेशस्य: दिग्गजराजनेता, देशस्य: तमिल:अल्पसंख्याकानां अभियानी च राजवरोथियामसंपन्थनस्य: ९१ वर्षे निधनं जातम्। रविवासरे राजधानी कोलम्बोनगरे: एकः...
तेल अवीव:। इजरायल:-हिजबुलदेशयोः मध्ये तनावः निरन्तरं वर्धमानः अस्ति । इजरायल्देशेन लेबनान:-सीमायां सैनिकाः नियोजिताः सन्ति । एतत् तनावस्य...
कराची:। कारागारात् पलायनार्थं कैदिनः सर्वदा सज्जाः भवन्ति। परन्तु पाकिस्तान: कब्जित:-कश्मीर:-नगरात् (PoK) एकः आश्चर्यजनकः घटना प्रकाशितः अस्ति ।...
पेरिस्:। फ्रांसदेशस्य: संसदनिर्वाचने प्रथमचरणस्य मतदानस्य सुदूरदक्षिणपक्षस्य नेता मरीन ले पेनस्य: दलस्य नेशनल् रैली (आरएन) इत्यस्य गूञ्जमानविजयः अभवत्।...