संयुक्तराष्ट्रसङ्घः। संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् समुद्रस्य तापमानस्य वर्धमानस्य विषये विश्वस्य जनान् चेतवति। एण्टोनियो गुटेरेस् सम्प्रति प्रशान्तमहासागरक्षेत्रे स्थिते...
अंतरराष्ट्रीयवार्ता:
बलूच। २४ घण्टाभ्यन्तरे पाकिस्ताने बलूच-उग्रवादिनः ५३ पञ्जाबी-जनाः मारितवन्तः । एकस्मिन् दिने एतादृशेषु घटनासु २१ उग्रवादिनः सह ७४...
नव देहली। इदानीं चीनस्य धूर्तता तत् अतिक्रान्तं कर्तुं गच्छति, युगपत् त्रयः देशाः प्रविष्टुं प्रयतमाना युद्धरेखाः आकर्षयितुं सम्भावनाः...
कराची। पाकिस्तानस्य बलूचिस्ताननगरे आतङ्कवादिनः महत् अपराधं कृतवन्तः। सूचनानुसारं सशस्त्र आतङ्कवादिनः न्यूनातिन्यूनं २३ जनाः मारितवन्तः। आतङ्कवादिनः निःशस्त्रेषु जनासु...
शिकागो। अमेरिकादेशस्य शिकागोनगरे डेमोक्रेटिकराष्ट्रीयसम्मेलनस्य तृतीयदिने एकः हिन्दुपुरोहितः प्रथमं भाषणं दत्तवान् । एतस्मिन् समये सम्पूर्णं सभागारं “ॐ शांति...
कीव। सार्धद्वयवर्षेभ्यः युक्रेन-रूसयोः मध्ये यत् युद्धं प्रचलति तत् गतसप्ताहे रोचकं परिवर्तनं प्राप्तवान् यदा वोलोडिमिर् जेलेन्स्की इत्यस्य योद्धवः...
नव देहली। बाङ्गलादेशस्य पूर्वप्रधानमन्त्री शेखहसीना अद्यकाले भारते शरणं गच्छति। सा कियत्कालं यावत् भारते तिष्ठति इति विषये अद्यापि...
ढाका। अन्ततः आन्दोलनकारिणां अल्टीमेटमस्य अनन्तरं बाङ्गलादेशस्य मुख्यन्यायाधीशः ओबैदुल् हसनः राजीनामा दातुं निर्णयं कृतवान्। बाङ्गलादेशस्य अनेकमाध्यमानां समाचारानुसारं मुख्यन्यायाधीशः...
नव देहली। मध्य एशियायां वर्धमानस्य तनावस्य कारणात् अन्ये देशाः अपि सक्रियताम् अवाप्तवन्तः । इजरायल-इरान्-देशयोः तनावस्य अनन्तरं विश्वयुद्धं...