पेरिस्। अफगानिस्तानदेशस्य निवासी मनिझा तलाश इत्यस्याः पेरिस् ओलम्पिकस्य स्वप्नः भग्नः अभवत् । शुक्रवासरे प्रतियोगितायाः पूर्व-क्वालिफायर-क्रीडायां मनिजा तलाशः...
अंतरराष्ट्रीयवार्ता:
ढाका। खालेदा जिया इत्यस्याः दलाय शेखहसीना इत्यस्य भारते वासः न रोचते। बाङ्गलाराष्ट्रवादीदलेन (BNP) जारीकृते वक्तव्ये उक्तं यत्...
गाजा। ततः पूर्वं अगस्तमासस्य ४ दिनाङ्के गाजानगरे विस्थापितानां जनानां आश्रयरूपेण कार्यं कुर्वतां विद्यालयद्वये इजरायल्देशस्य आक्रमणेन ३० जनाः...
नव देहली। विदेशमन्त्री एस. जयशंकरः शुक्रवासरे अवदत् यत् मालदीवदेशेन सह भारतस्य साझेदारी परस्परं कल्याणाय हिताय च एकत्र...
वाशिंगटन। गतसप्ताहात् बाङ्गलादेशे प्रचलति राजनैतिक-अशान्ति-मध्ये मोहम्मद-युनुस् अन्तरिमसर्वकारस्य कमानं स्वीकृतवान्। तस्मिन् एव काले विरोधानां अनन्तरं देशं त्यक्तुं बाध्यस्य...
ढाका। शेखहसीना बाङ्गलादेशे पतितः अस्ति, सा स्वप्राणान् रक्षितुं भारते शरणं गता अस्ति। हसीनादेशात् निर्गत्य बाङ्गलादेशस्य स्थितिः निरन्तरं...
ढाका। बाङ्गलादेशस्य स्थितिः दुर्गतातः दुर्गतायां गच्छति। नवीनतमः प्रकरणः मॉब् लिञ्चिंग् इत्यस्य अस्ति, यस्मिन् देशस्य प्रसिद्धः अभिनेता शान्तो...
ढाका। बाङ्गलादेशे विरोधान्दोलनानां मध्ये पूर्वप्रधानमन्त्री शेखहसीनादेशात् पलायनं कर्तव्यम् आसीत् । सोमवासरे तस्य निवासस्थानं जनाः प्रविष्टाः इति चित्राणि...
ढाका। शान्तिं अन्वेषमाणः बाङ्गलादेशः सम्प्रति दहति, अस्मिन् अग्नौ हिन्दुजनाः सर्वाधिकं दहन्ति इव दृश्यन्ते। अद्यैव प्रसिद्धस्य लोकगीतगायकस्य राहुलआनन्दस्य...
ढाका:। बाङ्गलादेशे तख्तापलटः अभवत् । केवलं ४५ मिनिट् समयं प्राप्य पूर्वप्रधानमन्त्री शेखहसीना भारतं प्राप्य अधुना ब्रिटेनदेशे अन्यस्मिन्...