वाशिंगटन। गतसप्ताहात् बाङ्गलादेशे प्रचलति राजनैतिक-अशान्ति-मध्ये मोहम्मद-युनुस् अन्तरिमसर्वकारस्य कमानं स्वीकृतवान्। तस्मिन् एव काले विरोधानां अनन्तरं देशं त्यक्तुं बाध्यस्य...
अंतरराष्ट्रीयवार्ता:
ढाका। शेखहसीना बाङ्गलादेशे पतितः अस्ति, सा स्वप्राणान् रक्षितुं भारते शरणं गता अस्ति। हसीनादेशात् निर्गत्य बाङ्गलादेशस्य स्थितिः निरन्तरं...
ढाका। बाङ्गलादेशस्य स्थितिः दुर्गतातः दुर्गतायां गच्छति। नवीनतमः प्रकरणः मॉब् लिञ्चिंग् इत्यस्य अस्ति, यस्मिन् देशस्य प्रसिद्धः अभिनेता शान्तो...
ढाका। बाङ्गलादेशे विरोधान्दोलनानां मध्ये पूर्वप्रधानमन्त्री शेखहसीनादेशात् पलायनं कर्तव्यम् आसीत् । सोमवासरे तस्य निवासस्थानं जनाः प्रविष्टाः इति चित्राणि...
ढाका। शान्तिं अन्वेषमाणः बाङ्गलादेशः सम्प्रति दहति, अस्मिन् अग्नौ हिन्दुजनाः सर्वाधिकं दहन्ति इव दृश्यन्ते। अद्यैव प्रसिद्धस्य लोकगीतगायकस्य राहुलआनन्दस्य...
ढाका:। बाङ्गलादेशे तख्तापलटः अभवत् । केवलं ४५ मिनिट् समयं प्राप्य पूर्वप्रधानमन्त्री शेखहसीना भारतं प्राप्य अधुना ब्रिटेनदेशे अन्यस्मिन्...
ढाका। बाङ्गलादेशे तख्तापलटस्य अनन्तरं भारत-बाङ्गलादेश-सीमायां बीएसएफ-संस्थायाः उच्चसचेतना कृता अस्ति । बाङ्गलादेशस्य सेनाप्रमुखः जनरल् वाकर-उज्-जमनः अवदत् यत् अन्तरिमसर्वकारः...
ढाका। बाङ्गलादेशस्य पीएम शेखहसीना इत्यस्याः प्रचण्डहिंसायाः अराजकतायाः च मध्ये देशं त्यक्त्वा गमनस्य सूचनाः सन्ति। बाङ्गलादेशस्य एकस्मिन् वृत्तपत्रे...
नव देहली। विश्वबैङ्कस्य ‘विश्वविकासप्रतिवेदनम् २०२४ : चीनस्य अमेरिकीप्रतिव्यक्तिआयस्य एकचतुर्थांशं प्राप्तुं १० वर्षाणाम् अधिकं समयः स्यात्। एतत् पराक्रमं...
पश्चिमतट। निर्णायकयुद्धे इजरायल्-देशेन हमास-सङ्घस्य महती क्षतिः अभवत् । शनिवासरे इजरायलस्य विमानप्रहारेन हमासस्य एकः वरिष्ठः सेनापतिः मृतः अस्ति।...