ढाका। बाङ्गलादेशे तख्तापलटस्य अनन्तरं भारत-बाङ्गलादेश-सीमायां बीएसएफ-संस्थायाः उच्चसचेतना कृता अस्ति । बाङ्गलादेशस्य सेनाप्रमुखः जनरल् वाकर-उज्-जमनः अवदत् यत् अन्तरिमसर्वकारः...
अंतरराष्ट्रीयवार्ता:
ढाका। बाङ्गलादेशस्य पीएम शेखहसीना इत्यस्याः प्रचण्डहिंसायाः अराजकतायाः च मध्ये देशं त्यक्त्वा गमनस्य सूचनाः सन्ति। बाङ्गलादेशस्य एकस्मिन् वृत्तपत्रे...
नव देहली। विश्वबैङ्कस्य ‘विश्वविकासप्रतिवेदनम् २०२४ : चीनस्य अमेरिकीप्रतिव्यक्तिआयस्य एकचतुर्थांशं प्राप्तुं १० वर्षाणाम् अधिकं समयः स्यात्। एतत् पराक्रमं...
पश्चिमतट। निर्णायकयुद्धे इजरायल्-देशेन हमास-सङ्घस्य महती क्षतिः अभवत् । शनिवासरे इजरायलस्य विमानप्रहारेन हमासस्य एकः वरिष्ठः सेनापतिः मृतः अस्ति।...
बेरूत। इजरायल्देशेन हिजबुलसङ्घस्य शीर्षसेनापतिं फुआद् शुक्रं आक्रमणे मारितम् । हिजबुलसङ्घः स्वस्य शीर्षसेनापतिः फुआद् इत्यस्य मृत्योः अनन्तरं विचलितः...
बेरूत। इरान्देशे: हमास-नेता इस्माइल-हनीयेः, बेरूत-नगरे हिजबुल-सेनापतिः फुआद्-शुक्रस्य च मृत्योः अनन्तरं भारतसहिताः बहवः देशाः स्वनागरिकान् सतर्काः भवितुम् सल्लाहं...
लण्डन्। ब्रिटेनस्य वायव्यप्रदेशस्य साउथ्पोर्ट्-नगरे योगकक्षायां एकः आक्रमणकारी छूरेण आक्रमणं कृतवान् । सः द्वौ निर्दोषौ बालकौ कण्ठविच्छेदेन मारितवान्...
संयुक्तराष्ट्रसङ्घ। संयुक्तराष्ट्रसङ्घस्य प्रतिवेदने उक्तं यत् आतङ्कवादीसमूहः ‘इराक-लेवन्ट्-खोरासन्-देशे इस्लामिक-राज्यम्’ (ISIL-K) भारते बृहत्-प्रमाणेन आक्रमणं कर्तुं न शक्नुवन् अपि अस्मिन् आधारेण...
गाजा:। इजरायलस्य प्रतिष्ठा अस्ति यत् सः देशः चयनात्मकरूपेण स्वशत्रुणां प्रतिशोधं गृह्णाति । गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के हमास-सङ्घः...
गाजा:। हमास-सङ्घस्य सर्वोच्चसेनापतिः इति प्रसिद्धः इस्माइल-हनीये इरान्-देशस्य अन्तः प्रविश्य इजरायल्देशेन मारितः अस्ति । इराणस्य नूतनराष्ट्रपतित्वेन शपथग्रहणं कृत्वा...