September 17, 2024

अंतरराष्‍ट्रीयवार्ता:

ओटावा। भारतीयमूलस्य कनाडादेशस्य सांसदः डोनाल्ड ट्रम्पस्य उपरि घातकप्रहारस्य अनन्तरं जस्टिन ट्रुडो इत्यस्मै चेतावनीम् अददात्। सः उक्तवान् यत्...
बीजिंग। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः रविवासरे पेन्सिल्वेनियादेशस्य: बटलर्नगरे: निर्वाचनसभायां आक्रमणं कृतवान्, यस्मिन् गोलिका ट्रम्पस्य कर्णं विदारितवती। ट्रम्पस्य कर्णयोः...
नव देहली। रूस-चीन-देशयोः सेनाभिः रविवासरे दक्षिणचीनसागरस्य एकस्मिन् बन्दरगाहे नौसैनिक-अभ्यासं कृत्वा अमेरिका-सहितस्य नाटो-सङ्गठनस्य आव्हानं कृतम् अस्ति। एषः अभ्यासः...
काठमाण्डू। कम्युनिस्टनेता के.पी.शर्मा ओली नेपालस्य नवप्रधानमन्त्री अभवत्। चीन-समर्थकः इति गण्यमाणस्य ओली-प्रधानमन्त्रीत्वेन भारत-नेपाल-सम्बन्धे अपि प्रभावः भविष्यति । अस्य...
अलामेडा:। कैलिफोर्नियादेशस्य: अलामेडा-एकस्मिन् गृहे एकः आक्रमणकारी प्रविश्य ३ जनान् मारितवान् । बुधवासरे रात्रौ कैलिफोर्निया-देशे त्रयः जनाः गोलिकाभिः...
नव देहली। युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य रूसदेशयात्रायां आपत्तिः प्रकटिता। ज़ेलेन्स्की स्वस्य सामाजिकमाध्यमस्य हस्ते...
वाशिंगटन। अमेरिकादेशे नाटो-शिखरसम्मेलनस्य आयोजनं कृतम्, यस्मिन् समये नाटो-सङ्घः युक्रेन-देशाय साहाय्यं दातुं चर्चां कृतवान् । सः अवदत् यत्...
नव देहली। युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य रूसदेशयात्रायां आपत्तिः प्रकटिता। ज़ेलेन्स्की स्वस्य सामाजिकमाध्यमस्य हस्ते...
कीव। विगतचतुर्मासेषु युक्रेनदेशे रूसदेशेन सर्वाधिकं आक्रमणं कृतम्। रूसस्य द्रुतगतिना क्षेपणास्त्राक्रमणेन युक्रेनदेशे ३७ तः अधिकाः जनाः मृताः इति...