September 17, 2024

अंतरराष्‍ट्रीयवार्ता:

आस्ताना:। वास्तविकनियन्त्रणरेखायां (एलएसी) प्रचलति द्वन्द्वस्य मध्यं आस्तानानगरे शङ्घाईसहकारसङ्गठनस्य शिखरसम्मेलनस्य पार्श्वे चीनदेशस्य विदेशमन्त्री एस जयशंकरः गुरुवासरे चीनदेशस्य विदेशमन्त्री...
टोक्यो:। जापानदेशस्य: अर्थव्यवस्था कठिनसमये अस्ति। अर्थव्यवस्थायाः स्थितिः भ्रष्टा अस्ति । अधुना एव विश्वस्य तृतीयस्य अर्थव्यवस्थायाः मुकुटं तस्मात्...
बीजिंग।। चीनदेशः ताइवानदेशस्य एकां नौकाम् आकर्षितवान् । चीनस्य एतस्याः कार्यस्य विषये ताइवानदेशः अवदत् यत् चीनीयतटरक्षकदलः मंगलवासरे स्वस्य...
 तेहरान:। इरान्-देशस्य चाबहार-बन्दरगाहः अधुना पक्षं प्राप्तुं गच्छति । भारतं इरान् च मिलित्वा चाबहारबन्दरगाहं सम्बद्धं रेलपरियोजनां शीघ्रं सम्पन्नं...
रोम:। इटलीदेशस्य: पुलिसैः मंगलवासरे एकस्य ३१ वर्षीयस्य भारतीयस्य श्रमिकस्य हस्तः कृषिसाधनेन कटितस्य मृत्योः विषये एकस्य कृषिक्षेत्रस्य स्वामिनः...
वाशिंगटन:। २००९ तमे वर्षे उरुमची-नरसंहारः तुर्कीदेशस्य: निर्वासित-सर्वकारेण २००९ तमे वर्षे घटितस्य उरुमची-नरसंहारस्य विषये पदयात्रायाः घोषणा कृता अस्ति...
देइर् अल-बालाह:। इजरायल्देशः सोमवासरे गाजादेशस्य: बृहत्तमस्य अल-शिफा-चिकित्सालयस्य: निदेशकं मोहम्मद-अबुसलमिया:इत्यस्य मुक्तिं कृतवान् । मुक्तस्य अनन्तरं सः अवदत् यत्...
ब्रिजटाउन:। दक्षिणपूर्व:-कैरिबियनद्वीपेषु: ‘बेरिल्’-तूफानेन: महती विनाशः जातः, पञ्चम-वर्गरूपेण: च सुदृढः अभवत् । सोमवासरे: ग्रेनेडादेशस्य: कैरियाकोउद्वीपे: स्थलप्रवेशं कृत्वा ‘बेरिल्’...
गाजा:। इजरायलसेनायाः आक्रामकाः आक्रमणाः प्यालेस्टाइनस्य गाजा:-राफाहनगरेषु: निरन्तरं प्रचलन्ति । इदानीं: इस्लामिक: प्रतिरोध-आन्दोलनस्य अर्थात् हमाससङ्घस्य: सशस्त्र-एककेन अल-कसाम: ब्रिगेड्संस्थायाः...