अलामेडा:। कैलिफोर्नियादेशस्य: अलामेडा-एकस्मिन् गृहे एकः आक्रमणकारी प्रविश्य ३ जनान् मारितवान् । बुधवासरे रात्रौ कैलिफोर्निया-देशे त्रयः जनाः गोलिकाभिः...
अंतरराष्ट्रीयवार्ता:
नव देहली। युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य रूसदेशयात्रायां आपत्तिः प्रकटिता। ज़ेलेन्स्की स्वस्य सामाजिकमाध्यमस्य हस्ते...
वाशिंगटन। अमेरिकादेशे नाटो-शिखरसम्मेलनस्य आयोजनं कृतम्, यस्मिन् समये नाटो-सङ्घः युक्रेन-देशाय साहाय्यं दातुं चर्चां कृतवान् । सः अवदत् यत्...
नव देहली। युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य रूसदेशयात्रायां आपत्तिः प्रकटिता। ज़ेलेन्स्की स्वस्य सामाजिकमाध्यमस्य हस्ते...
कीव। विगतचतुर्मासेषु युक्रेनदेशे रूसदेशेन सर्वाधिकं आक्रमणं कृतम्। रूसस्य द्रुतगतिना क्षेपणास्त्राक्रमणेन युक्रेनदेशे ३७ तः अधिकाः जनाः मृताः इति...
कीव:। पाश्चात्त्यदेशाः भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यस्य रूसयात्रां निकटतया आशङ्कया च पश्यन्ति। सः अपेक्षते यत् चीनदेशेन सह रूसस्य वर्धमानः सम्बन्धः...
नव देहली। प्रधानमन्त्रिणा नरेन्द्रमोदी सोमवासरे उक्तवान् यत् सः रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह द्विपक्षीयसहकार्यस्य सर्वेषां पक्षानाम्...
कजाकिस्तान। कजाकिस्तानदेशे शङ्घाईसहकारसङ्गठनस्य (SCO) बैठक्याः अनन्तरं एकः भिडियो वायरल् भवति यस्मिन् पाकिस्तानस्य पीएम शाहबाजशरीफस्य बहु आलोचना भवति।...
तेहरान। यूके-निर्वाचनानन्तरं सर्वेषां दृष्टिः इरान्-देशस्य निर्वाचनं प्रति आसीत् । यतः महसा अमिन्याः मृत्योः अनन्तरं अत्रत्यं वातावरणं बहुकालं...