क्रीडावार्ता:

– तृतीयपरिक्रमायाः अनन्तरं शीर्षस्थानं प्राप्तवान् भारतीयः ग्राण्डमास्टरः आर प्राग्नानन्धा नॉर्वे शतरंजप्रतियोगितायां विश्वस्य प्रथमक्रमाङ्कस्य मैग्नसकार्ल्सेन् इत्यस्य उपरि प्रथमवारं...
नवदेहली । निशा दहिया शुक्रवासरे पेरिस् ओलम्पिकक्रीडायाः योग्यतां प्राप्तवती। निशा पेरिस्-ओलम्पिक-क्रीडायाः योग्यतां प्राप्तवती पञ्चमी भारतीयमहिलामल्लः अस्ति ।...
नव देहली । ओलम्पिक-विश्वविजेता भालाक्षेपकः नीरजचोपड़ा दोहा-पक्षे द्वितीयस्थानं प्राप्य अग्रिमे डायमण्ड्-लीग्-क्रीडायां विजयं प्राप्तुं निश्चितः अस्ति । दोहा...