September 19, 2024

राज्यम्‌

प्रयागराज:। भारतीयन्यायसंहिता जुलैमासस्य: प्रथमदिनात् सोमवासरात् प्रवर्तते। नवीनकानूनस्य नवीनधाराणाम् अन्तर्गतं प्रथमः प्रकरणः धूमगञ्जपुलिसस्थाने: पञ्जीकृतः। धूमगञ्जस्य: अतिरिक्तं औद्योगिकपुलिसचना, फफामौ...
नवदेहली:। फरीदाबादनगरे: ३२ वर्षीयः काङ्ग्रेसनेता कुणालभदानः गोलिकाभिः हतः। अभियुक्तः स्विफ्टकारयानेन पलायितवान् । कुणालस्य: अग्रजः ज्योतिन्द्र भदानः प्रकरणं...
चण्डीगढ:। अस्य वर्षस्य अन्ते यावत् हरियाणाराज्ये: विधानसभानिर्वाचनं भविष्यति। अस्य विषये राजनैतिकदलेषु अशान्तिः प्रचलति। कथनानि निरन्तरं क्रियन्ते। भाजपा:,...
देहरादून । मानसूनस्य आरम्भेण भक्तानां तनावः अपि भवितुं आरब्धः अस्ति । चढममार्गे, पर्वतीयजिल्हेषु च वर्षाकारणात् केदारनाथ, बद्रीनाथ,...
– युद्धस्य नित्यं परिवर्तनशीलस्य स्वरूपस्य कारणात् सुरक्षाक्षेत्रे आव्हानानां निवारणं कर्तव्यं भविष्यति। – जनरल द्विवेदी सुरक्षाक्षेत्रे आधुनिकं उदयमानं...