September 19, 2024

राज्यम्‌

मुम्बई । अस्मिन् वर्षे महाराष्ट्रे विधानसभानिर्वाचनं भविष्यति। ततः पूर्वं विपक्षशिबिरे मुख्यमन्त्रीमुखस्य घोषणां प्रति बहूनि अनुमानाः क्रियन्ते। परन्तु...
चण्डीगढ। विस्तारितायाः राज्यकार्यकारीसभायाः कृते पञ्चकुलं प्राप्तः केन्द्रीयगृहसहकारमन्त्री अमितशाहः स्पष्टं कृतवान् यत् हरियाणादेशस्य अग्रिमः विधानसभानिर्वाचनः सीएम नायबसैनी इत्यस्य...
लखनऊ:। तस्य समर्थकाः जमानतेन मुक्तस्य मुख्तार अन्सारी: इत्यस्य गुलामस्य अभिषेकसिंहः उर्फ ​​बाबू इत्यस्य ग्रहणार्थं जिलाकारागारं प्राप्तवन्तः ।...
कोलकाता:। पश्चिमबङ्गस्य: कूचबिहारे: ३२ वर्षीयायाः महिलायाः विच्छेदनं, ताडनं च कृत्वा राजनैतिकः कोलाहलः आरब्धः अस्ति। भाजपा दावान् करोति...
लखनऊ:। संसदस्य: विशेषसत्रस्य मध्ये सेङ्गोलस्य: विषये राजनीतिः व्याप्तवती अस्ति। अधुना बसपाप्रमुखः मायावती: सेङ्गोलस्य: संसदतः निष्कासनस्य: आग्रहे प्रतिक्रियाम्...
लखनऊ । राष्ट्रीयस्वयंसेवकसंघस्य स्थापनायाः १०० वर्षाणि पूर्णानि कर्तुं प्रवृत्ता अस्ति। अतः संघ (RSS) शताब्दीवर्षे २०२५ तमे वर्षे...