नव देहली। वक्फविधेयकविषये संयुक्तसंसदीयसमित्याः बैठक्यां टीएमसी संस्थायाः कल्याणबनर्जी क्रोधेन काचजलस्य शीशीं भग्नवान्, येन स्वस्य अङ्गुली चोदितः। वक्फविधेयकसम्बद्धस्य...
राज्यम्
नव देहली। डॉ. राज शेखावत क्षत्रिय कर्णीसेना के संस्थापक एवं राष्ट्रीय अध्यक्ष हैं। गुजरातस्य वडोदरातः संस्थां चालयन्...
नव देहली:। ओलम्पिक कांस्यपदकविजेता पूर्वमल्लयुद्धकर्त्री साक्षी मलिकः अवदत् यत् गतवर्षे विनेश फोगाट्बजरङ्ग-पुनिया-योः एशिया-क्रीडा-परीक्षणात् बहिः गन्तुं निर्णयः बृजभूषणशरणसिंहस्य...
नव देहली। फारूकी मराठवाडा-प्रदेशस्य वरिष्ठः नेता अस्ति २००४ तमे वर्षे काङ्ग्रेसपक्षं त्यक्त्वा फारूकी बहुजनसमाजपक्षस्य टिकटेन निर्वाचनं कृतवान्...
मुम्बई। महाराष्ट्रे विधानसभानिर्वाचनस्य गुञ्जा ध्वनितवती अस्ति, अधुना यावत् आसनवितरणस्य विषयः महाविकास आघाडी इत्यत्र अटत्। उद्धव ठाकरे इत्यनेन...
नव देहली:। सत्येन्द्र जैनः अवदत्, वीआईपी उपचारस्य विडियो विषये वदन् सः अवदत् यत् प्रश्ने विडियो मम शल्यक्रियायाः...
भागलपुरे। भारतीयजनतापक्षस्य नेता तथा केन्द्रीयमन्त्री गिरिराजसिंहः उक्तवान् यत् तस्य हिन्दुस्वाभिमानयात्रा दङ्गानां निर्माणार्थं न, अपितु दङ्गानां निवारणार्थं बहिः...
संगली। संगलीमण्डलस्य इस्लामपुरे राकांपा-पक्षस्य ‘शिवस्वराज्ययात्रा’-अभियानस्य भागरूपेण बुधवासरे सभां सम्बोधयन् शरदपवारः अवदत् यत् जयन्तपाटिल् ‘राज्यस्य पुनर्निर्माणस्य उत्तरदायित्वं’ स्वीकुर्वन्तु...
नव देहली। २०२४ तमे वर्षे हरियाणाविधानसभानिर्वाचने भूस्खलितविजयं प्राप्य भाजपा तृतीयवारं क्रमशः सर्वकारस्य निर्माणं कृतवती । अस्मिन् समये...
नव देहली। २०२२ तमस्य वर्षस्य डिसेम्बरमासे चपरानगरे विषयुक्तमद्यस्य कारणेन मृत्योः विषये बिहारस्य मुख्यमन्त्री नीतीशकुमारः स्पष्टतया उक्तवान् आसीत्...