September 8, 2024

प्रादेशिकवार्ता:

समस्तीपुर:। बिहारस्य समस्तीपुरे एकः बृहत् रेलदुर्घटना रक्षितः। नवीदिल्लीतः दरभंगां प्रति गच्छन्ती बिहारसंपर्कक्रान्तीएक्सप्रेस् पूसा-कर्पुरिग्राम-स्थानकयोः मध्ये द्वयोः भागयोः विभक्तः...
नव देहली। भूमिघोटालेन सम्बद्धे धनशोधनप्रकरणे सर्वोच्चन्यायालयेन झारखण्डस्य मुख्यमन्त्री हेमन्तसोरेन् इत्यस्मै महती राहतः दत्ता। न्यायालयेन तस्य जमानतनिर्णयः समर्थितः...
नव देहली। सर्वोच्चन्यायालयात् बिहारसर्वकारेण महती प्रहारः प्राप्तः। सर्वोच्चन्यायालयेन आरक्षणप्रकरणसम्बद्धं पटनाउच्चन्यायालयस्य निर्णयं स्थगितुं नकारितम्। न्यायालयेन सेप्टेम्बरमासे अग्रिमविचारणायाः आदेशः...
भोपाल । हिन्दुस्थानसमाचारराष्ट्रीयसमाचारसंस्था धर्मसंस्कृतिसमित्या च शनिवासरे राजधानीभोपालनगरे भूअतिक्रमणं, एकरूपनागरिकसंहिता च विषये संगोष्ठी आयोजिता। कार्यक्रमे प्रमुख वक्ता सर्वोच्चन्यायालयस्य...
भोपाल । सर्वोच्चन्यायालयस्य वरिष्ठा अधिवक्ता संवैधानिकविशेषज्ञः (भारतस्य पीआईएल-पुरुषः) अश्विनी उपाध्यायः अवदत् यत् भारतस्य समस्याः विश्वव्यापीः सन्ति, न...
भोपाल । राज्यबालसंरक्षणआयोगस्य सदस्या डॉ. निवेदिता शर्मा राजधानीभोपालनगरे आयोजिते संगोष्ठीकार्यक्रमे भारतसर्वकारेण त्रीणि नवीनकानूनानि कार्यान्वितानि इति उक्तवती। त्रयः...
इन्दौरे। अस्मिन् समये इन्दौरे क्रिश्चियनसमुदायस्य ५ जनाः स्वदेशं प्रत्यागतवन्तः । गुरुवासरे खजराणागणेशमन्दिरस्य हवनपूजां कृत्वा सर्वे जनाः हिन्दुधर्मं...
प्रयागराज:। समाजवादीपक्षस्य विधायकस्य हत्याप्रकरणे आजीवनकारावासं भोगयमानः उत्तरप्रदेशस्य भारतीयजनतापक्षस्य पूर्वविधायकः उदयभानकरवारियाः जेलतः मुक्तः अभवत्। राज्यपालेन आनन्दिबेन् पटेलेन दया...