
नव देहली। केन्द्रीय अन्वेषण ब्यूरो (सीबीआई) देहली मुख्यमन्त्री अरविन्द केजरीवालस्य विरुद्धं कार्यवाही तीव्रताम् अयच्छत्। कथिते मद्यघोटाले गृहीतस्य आम आदमीपक्षस्य राष्ट्रियसंयोजकस्य विरुद्धं सीबीआई सोमवासरे राउस् एवेन्यू न्यायालये आरोपपत्रं दाखिलवती।
विशेषन्यायाधीशस्य कावेरी बावेजा इत्यस्य न्यायालये आरोपपत्रं दाखिलम् अस्ति। पूर्वं ईडी मुख्यमन्त्री अरविन्द केजरीवालस्य आम आदमीपक्षस्य च विरुद्धं प्रायः २०० पृष्ठानां आरोपपत्रं दाखिलवान् आसीत् ।
केजरीवालः गतमासस्य जूनमासस्य २६ दिनाङ्के सीबीआइ-संस्थायाः गृहीतः आसीत् । तस्मिन् एव प्रकरणे सम्बद्धे धनशोधनप्रकरणे सः मार्चमासस्य २१ दिनाङ्के गृहीतः । आम आदमीपक्षस्य प्रमुखः ईडी-प्रकरणे सर्वोच्चन्यायालयात् अन्तरिमजमानतं प्राप्तवान् अस्ति। ईडी इत्यनेन तस्य विरुद्धं आरोपपत्रमपि दाखिलम् अस्ति, यस्मिन् केन्द्रीयजागृतिसंस्थायाः मद्यघोटाले मुख्यः षड्यंत्रकारः इति उक्तम्।
विकासस्य ज्ञानं विद्यमानाः जनाः अवदन् यत् केजरीवालः कथितस्य मद्यघोटाले प्रमुखषड्यंत्रकारेषु अन्यतमः इति वर्णितः यस्मिन् आम आदमीपक्षेण १०० कोटिरूप्यकाणां घूसः प्राप्तः इति आरोपः अस्ति। गतमासे केजरीवालस्य रिमाण्ड् याचने सीबीआइ न्यायालये अवदत् यत्, ‘अरविन्द केजरीवालः आपराधिक-षड्यंत्रस्य मुख्यषड्यंत्रकारेषु अन्यतमः अस्ति।’ केजरीवालस्य निकटसहायकः विजयनायरः (आपस्य पूर्वमीडियाप्रभारी) मद्यव्यापारिभिः सह सम्पर्कं कृत्वा प्रस्ताविते मद्यनीते लाभस्य विनिमयरूपेण घूसस्य आग्रहं कुर्वन् आसीत् इति ज्ञातम्। सीबीआइ प्रथमवारं २०२३ तमस्य वर्षस्य एप्रिलमासे केजरीवालस्य प्रश्नोत्तरं कृतवती ।
एजेन्सी इत्यनेन एतावता अस्मिन् प्रकरणे कुलम् पञ्च आरोपपत्राणि दाखिलानि सन्ति, येषु देहलीनगरस्य पूर्व-उपमुख्यमन्त्री मनीष-सिसोदिया, बीआरएस-नेता के कविता च सन्ति सीबीआइ इत्यनेन दावितं यत् १०० कोटिरूप्यकाणां घूसः गृहीतः तस्मात् बहिः २०२१ तमस्य वर्षस्य जूनतः २०२२ जनवरीपर्यन्तं गोवाविधानसभानिर्वाचने प्रचारार्थं हवालाचैनलद्वारा ४४.४५ कोटिरूप्यकाणि प्रेषितानि।