
नवदेहली:। NEET UG exam 2024 इत्यस्य पेपर लीक प्रकरणस्य अद्य अपि सर्वोच्चन्यायालये सुनवायी अभवत्। मुख्यन्यायाधीशः (सीजेआई) न्यायाधीशः डी.वाई.चन्द्रचूडस्य नेतृत्वे त्रयः न्यायाधीशाः पीठिका अद्य सुनवायी कृत्वा १८ जुलैपर्यन्तं प्रकरणं स्थगितवती। केन्द्रसर्वकारेण एनटीए च न्यायालये दाखिलं शपथपत्रं केषाञ्चन सम्बन्धितपक्षेभ्यः न प्राप्तम् इति कारणेन प्रकरणस्य सुनवायी स्थगितवती अस्ति। अस्मिन् काले यदा सीजीआइ आदेशं लिखति स्म तदा न्यायालयकक्षे किमपि घटितं यत् सः आघातं कृतवान् ।
वस्तुतः मुख्यन्यायाधीशः डी.वाई.चन्द्रचूडः, न्यायाधीशः जे.बी.परदीवाला, न्यायाधीशः मनोजमिश्रः च इत्येतयोः पीठः अस्याः परीक्षायाः रद्दीकरणस्य आग्रहं कृत्वा ३० तः अधिकानि याचिकासु सुनवायीम् कुर्वन् अस्ति। कालः यदा एनटीए, सर्वकारः च अस्मिन् प्रकरणे शपथपत्रं प्रस्तौति स्म तदा अनेकेषां पक्षानाम् वकिलाः न्यायालयस्य समक्षं शपथपत्रस्य प्रतिलिपिं न प्राप्तवन्तः इति विषयं उत्थापितवन्तः। तदा CJI इत्यनेन उक्तं यत् अधुना श्वः अर्थात् शुक्रवासरे प्रकरणस्य श्रवणं भविष्यति। कतिपयसेकेण्ड्-मात्रेभ्यः अनन्तरं सः अवदत् यत् अग्रिमः सुनवायी सोमवासरे भविष्यति इति।
यदा सीजेआई सुनवायीयाः नूतनतिथिं दत्त्वा आदेशं लिखितुं च प्रवृत्तः आसीत् तदा सोलिसिटर जनरल् तुषार मेहता सोमवासरे मंगलवासरे च स्वस्य अनुपलब्धतायाः उल्लेखं कृत्वा बुधवासरे न्यायालये सुनवायी कर्तुं अनुरोधं कृतवान्। तदा एव छात्रसमूहस्य याचिकायाः प्रतिनिधित्वं कुर्वन् वरिष्ठः वकीलः जे नेदमपारा बुधवासरे सहमतः भविष्यति इति अवदत्। अस्मिन् विषये सी.जे.आइ.चन्द्रचूडः व्यथितः भूत्वा वकिलं नेदमपारा, एकं सेकण्डं नेदम्परामहोदयं, भवान् न्यायाधीशः नास्ति, सौभाग्येन अहं न्यायाधीशः अस्मि इति पृष्टवान्। भवन्तः मौनम् एव तिष्ठन्तु।” तदनन्तरं सीजीआइ इत्यनेन उक्तं यत् बुधवासरः अवकाशदिवसः अस्ति, अतः अधुना प्रकरणस्य अग्रिमः सुनवायी गुरुवासरे अर्थात् १८ जुलै दिनाङ्के भविष्यति।
इदानीं केन्द्रसर्वकारेण बुधवासरे सर्वोच्चन्यायालये प्रस्तूयमाणे शपथपत्रे उक्तं यत् चिकित्साप्रवेशपरीक्षायां ‘नीट्-यूजी २०२४’ इत्यत्र न तु “बृहत्परिमाणस्य कदाचारस्य” संकेतः अस्ति, न च स्थानीयप्रत्याशिनां कोऽपि समूहः लाभः अभवत् स्यात्। केन्द्रेण शपथपत्रे उक्तं यत् NEET-UG 2024 इत्यस्य परिणामानां आँकडाविश्लेषणं भारतीयप्रौद्योगिकीसंस्थायाः (IIT) मद्रासेन कृतम् अस्ति तथा च विशेषज्ञानाम् निष्कर्षानुसारं चिह्नवितरणं घण्टाकारस्य वक्रस्य अनुसरणं कृतम् यत् सदृशम् अस्ति यत् बृहत्प्रमाणेन संचालितं यत् कस्मिन् अपि परीक्षणे दृश्यते यत् किमपि अनियमितं न सूचयति।
नीट् परीक्षां कुर्वती राष्ट्रियपरीक्षणसंस्था (एनटीए) अपि शीर्षन्यायालये पृथक् अतिरिक्तं शपथपत्रं दाखिलवती, नीट्-यूजी २०२४ इत्यस्मिन् राष्ट्रिय, राज्ये, नगरे, केन्द्रे च अङ्कवितरणस्य विश्लेषणं कृतवती इति च उक्तवती स्तराः । एनटीए इत्यनेन स्वस्य शपथपत्रे उक्तं यत्, “एतत् विश्लेषणं दर्शयति यत् अङ्कानां वितरणं सर्वथा सामान्यम् अस्ति तथा च चिह्नवितरणं प्रभावितं कर्तुं कोऽपि बाह्यकारकः नास्ति इति दृश्यते परिवहनस्य वितरणस्य च कृते स्थापितानां व्यवस्थानां विषये सूचना अपि दत्ता आसीत्।
NEET-UG 2024 इत्यस्मिन् कुलम् 67 छात्राः 720 अंकं प्राप्तवन्तः, यत् राष्ट्रियपरीक्षणसंस्थायाः (NTA) इतिहासे अपूर्वम् अस्ति। अस्मिन् सूचौ हरियाणादेशस्य एकस्य केन्द्रस्य षट् छात्राः सन्ति, यत्र परीक्षायां अनियमिततायाः विषये शङ्काः उत्पन्नाः। कृपाङ्कः ६७ छात्राणां शीर्षपदवीं प्राप्तुं साहाय्यं कृतवान् इति आरोपः अस्ति ।