
संयुक्तराष्ट्रस्य शैक्षणिक-वैज्ञानिक-सांस्कृतिक-सङ्गठनेन (UNESCO) भारतस्य अनेकानां महत्त्वपूर्णानां साहित्यिक-कृतीनां वैश्विक-मान्यता प्रदत्ता, येन विश्व-एशिया-प्रशांत-क्षेत्रीय-पञ्जीकरणस्य स्मृति-सङ्गठने (MOWCAP) स्थानं सुरक्षितं कृतम् अस्ति सम्मानितानां विशिष्टानां कृतीनां मध्ये प्रतिष्ठितमहाकाव्यं “रामचरितमानसः”, “पञ्चतन्त्रस्य” कालातीतदन्तकथाः, गहनसाहित्यग्रन्थः “सहृदयालोक-लोकान्” च सन्ति।
एतेषां कृतिनां विश्वस्मृतिसूचौ (MOW) समावेशः तेषां सार्वत्रिकं मूल्यं वैश्विकमहत्त्वं च प्रतिबिम्बयति, यथा यूनेस्को-संस्थायाः अन्तर्राष्ट्रीयपरामर्शदातृसमित्या कार्यकारीमण्डलेन च अनुशंसितम् एषा मान्यता न केवलं भारतस्य समृद्धसाहित्यसांस्कृतिकविरासतां प्रकाशयति अपितु विश्वस्य देशेषु तस्य प्रभावं वर्धयति ।
The Ramcharitmanas, Panchatantra, and Sahṛdayāloka-Locana enter ‘UNESCO's Memory of the World Asia-Pacific Regional Register’#UNESCO #Ramcharitmanas pic.twitter.com/Ojsz2ZKyAE
— DD News (@DDNewslive) May 15, 2024
मङ्गोलियादेशस्य उलानबातारनगरे एशिया-प्रशान्त-विश्वसमित्याः स्मृति-समित्याः (MOWCAP) दशम-समागमे इन्दिरागान्धी-राष्ट्रीय-कलाकेन्द्रे (IGNCA) कलाविभागस्य प्रमुखः प्रोफेसरः रमेशचन्द्रगौरः क मुख्य भूमिका। भारतस्य प्रतिनिधित्वं कृत्वा सः त्रीणि प्रविष्टयः प्रस्तौति स्म, येषु सहृदयालोक-लोकस्य, पंचतन्त्रस्य पाण्डुलिप्याः, तुलसीदासस्य रामचरितमानसस्य च सचित्रपाण्डुलिपिः आसीत्, येन सः प्रतिष्ठितपञ्जिकायां सफलतया समावेशितः ।
संयुक्तराष्ट्रसङ्घस्य ३८ सदस्यराज्यानां ४० पर्यवेक्षकराज्यानां च प्रतिनिधिभिः गहनविमर्शस्य मतदानस्य च अनन्तरं त्रयः अपि नामाङ्कनानि प्रतिष्ठितपञ्जिकायां सफलतया समाविष्टानि भारतस्य विभिन्नकालानां क्षेत्राणां च एते साहित्यिकनिधयः देशस्य सांस्कृतिकपरिदृश्ये अमिटं चिह्नं त्यक्तवन्तः, विश्वे सर्वत्र पाठकान् कलाकारान् च निरन्तरं प्रेरयन्ति।
भारतस्य सांस्कृतिकविरासतां प्रति गौरवं प्रकटयन् प्राध्यापकः रमेशचन्द्रगौरः एतासां पाण्डुलिपिनां समावेशः वैश्विकसांस्कृतिकसंरक्षणप्रयासेषु महत्त्वपूर्णं सोपानम् इति बोधयन्। सः पुनः अवदत् यत् एतासां असाधारणानां कृतीनां सम्माननं तेषां लेखकानां सृजनात्मकप्रतिभायाः श्रद्धांजलिः अस्ति तथा च तेषां गहनं बुद्धिः कालातीतशिक्षा च आगामिनां पीढीनां कृते एव तिष्ठति इति सुनिश्चितं करोति।
Memory Of The World : ‘#UNESCO’ च्या ‘मेमरी ऑफ द वर्ल्ड’मध्ये श्रीरामचरितमानस आणि पंचतंत्र यांचा समावेश !
Shri Ramcharitmanas वर टीका करणार्या नतद्रष्ट भारतीय राजकारण्यांना ‘युनेस्को’ची ही सणसणीत चपराकच म्हणावी लागेल !
वाचा :https://t.co/0jjnE6AvWl pic.twitter.com/i8GZ2s7rVP
— Sanatan Prabhat (@SanatanPrabhat) May 15, 2024
संस्कृतिमन्त्रालयेन रामचरितमानसः, पञ्चतन्त्रः, सहृदयालोक-लोकान् इत्यादीनां कृतीनां भारतीयसंस्कृतेः साहित्ये च गहनप्रभावस्य रेखांकनं कृत्वा एकं वक्तव्यं प्रकाशितम् अस्ति। यूनेस्को-मान्यता गौरवस्य क्षणरूपेण दृश्यते, यत् भारतस्य समृद्धस्य सांस्कृतिकविरासतां वैश्विकमञ्चे संरक्षणं प्रसारणं च अग्रे सारयति।
गोस्वामी तुलसीदासस्य अवधीभाषायां रचितं रामचरितमानं महाकाव्यं इति उल्लेखनीयम् । मूलतः पण्डितविष्णुशर्मणा संस्कृतभाषायां रचितं पञ्चतन्त्रं दन्तकथा-लोककथा-संग्रहेण युक्तम् अस्ति । आचार्य आनन्दवर्धनेन संस्कृतेन लिखितः सहृदयालोक-लोकः भारतस्य साहित्य-उत्कृष्टतायाः, सांस्कृतिक-समृद्धेः च प्रमाणम् अस्ति । एतेषां कृतीनां समर्थनं ३८ देशैः कृत्वा विश्वपञ्जिकायाः स्मृतिषु तेषां समावेशः भौगोलिकसांस्कृतिकसीमाभ्यः परं तेषां स्थायिविरासतां सार्वत्रिकआकर्षणस्य च प्रमाणम् अस्ति