
नव देहली। पूर्वं जय माता दी नाराभिः प्रतिध्वनितः त्रिकूटपर्वतः अद्यकाले मौनम् अस्ति । मौसमेन आस्थायाः मार्गे एतादृशं बाधकं स्थापितं यत् माँ वैष्णोदेवीयाः तीर्थयात्रा नवदिनानि यावत् स्थगितवती अस्ति। २६ अगस्तदिनाङ्के अर्धकुंवारीसमीपे विशालभूस्खलनेन न केवलं मार्गः अवरुद्धः अपितु भक्तानां हृदयं कम्पितम्।
प्रचण्डवृष्ट्या व्यवस्था दूषिता, एतावता ३४ भक्ताः प्राणान् त्यक्तवन्तः
अस्मिन् समये भूस्खलनं अद्यावधि भयानकतमघटनासु अन्यतमं सिद्धम् अभवत् । प्रशासनस्य प्रतिवेदनानुसारम् अस्मिन् दुःखदघटने ३४ भक्ताः प्राणान् त्यक्तवन्तः, २० तः अधिकाः जनाः घातिताः च अभवन् । २०० मि.मी.तः अधिकवृष्ट्या न केवलं मार्गाः नष्टाः अपितु बङ्गङ्गनद्याः अन्यनालिकाः अपि कण्ठे आनिताः ।
अद्यापि भक्तानां आशाः जीविताः सन्ति
त्रिकूटस्य आरोहणं स्थगितम् अपि माँ भक्तानां श्रद्धा अचञ्चला अस्ति। नागपुरतः आगतः प्रमोदः कथयति यत्, “दर्शनस्य आशायां वयं आगताः आसन्, अधुना मार्गः बन्दः अस्ति, परन्तु यदि माँ आह्वयति तर्हि वयं अवश्यमेव आगमिष्यामः।”
प्रशासनं सतर्कं, नूतनमार्गः अपि प्रभावितः
सुरक्षाकारणात् प्रशासनेन अनिश्चितकालं यावत् यात्रा स्थगितवती अस्ति। न केवलं पुरातनमार्गः मलिनैः पूरितः अस्ति, अपितु नूतनमार्गस्य अपि क्षतिः अभवत् । गत २४ घण्टेषु समर प्वाइण्ट् इत्यस्य समीपे अन्यः भूस्खलनः अभवत्, परन्तु तत्र कोऽपि भक्तः नासीत् इति राहतं प्राप्तम् ।
मन्दिरे पूजा प्रचलति, परन्तु यात्रा निरुद्धा भवति
वैष्णोदेवीभवने पुरोहितैः नियमितपूजा निरन्तरं प्रचलति, परन्तु आधिकारिकसूचना विना यात्रां न प्रस्थातुम् प्रशासनेन भक्तानां कृते आह्वानं कृतम् अस्ति। मार्गस्य मरम्मतं कृत्वा सुरक्षां सुनिश्चित्य एव यात्रा पुनः आरभ्यते। २६ अगस्तदिनाङ्के अर्धकुन्वारीसमीपे भूस्खलने ३४ भक्ताः मृताः, यस्मिन् प्रायः २० जनाः घातिताः अभवन् । २०० मि.मी.तः अधिकवृष्ट्या बङ्गङ्गनद्याः सहिताः बहवः धाराः प्रवाहिताः सन्ति, येन मार्गाणां मरम्मते विलम्बः भवति