
बेरूत। इजरायल्देशेन हिजबुलसङ्घस्य शीर्षसेनापतिं फुआद् शुक्रं आक्रमणे मारितम् । हिजबुलसङ्घः स्वस्य शीर्षसेनापतिः फुआद् इत्यस्य मृत्योः अनन्तरं विचलितः अस्ति । गुरुवासरे हिजबुल-सङ्घः उत्तर इजरायल रॉकेट्-मालाम् अप्रहारं कृत्वा स्वस्य सेनापतिस्य मृत्योः, दक्षिण-लेबनान-देशे आक्रमणस्य च प्रतिशोधं कृतवान् ।
गतमङ्गलवासरे इजरायलस्य वायुप्रहारेन फुआद् शुक्रः मृतः। फुआद् इत्यस्य मृत्योः अनन्तरं इजरायल्-देशे हिज्बुल-सङ्घस्य प्रथमः आक्रमणः अस्ति । तस्मिन् एव काले हिजबुल-नेता हसन-नस्रुल्लाहः शुक्रवासरे अपि आक्रमणानि निरन्तरं भविष्यन्ति इति उक्तवान् ।
हिज्बुल-सङ्घः दशकशः कात्युशा-रॉकेट्-इत्यनेन आक्रमणं कृतवान्
हिज्बुल-सङ्घः एकस्मिन् वक्तव्ये उक्तवान् यत् शत्रु-इजरायल-आक्रमणस्य प्रतिक्रियारूपेण दशकशः कात्युशा-रॉकेट्-प्रहारः कृतः, येन अनेके नागरिकाः मृताः। हिज्बुल-सङ्घस्य समर्थनं इरान्देशः अस्ति ।
हिजबुलस्य रॉकेट् वायुना नष्टाः अभवन्
हिजबुलसङ्घस्य आक्रमणस्य प्रतिक्रियारूपेण इजरायल-वायुसेना वायुतले कात्युशा-रॉकेट्-आक्रमणानि नष्टवती । IDF इत्यनेन उक्तं यत् वायुतले रॉकेट् नष्टाः अभवन्, केवलं पञ्च रॉकेट् व्याप्तिम् अवाप्तवन्तः। आक्रमणे किमपि प्रकारस्य क्षतिः नासीत् ।
इजरायल्देशः लेबनान-सर्वकारं उत्तरदायीम् अकरोत्
अपरपक्षे इजरायल्-देशेन हिज्बुल-सङ्घस्य आक्रमणस्य उत्तरदायी लेबनान-सर्वकारः अपि कृतः अस्ति । इजरायल्-देशः सामाजिक-माध्यम-मञ्चे X-इत्यत्र अवदत् यत् वयं कस्मै अपि इजरायल-जनानाम् आतङ्कं कर्तुं न अनुमन्यन्ते ।
अस्मात् पूर्वं इराणस्य राजधानी तेहराननगरे आक्रमणे हमासस्य प्रमुखः इस्माइल हनिया मृतः इति वदामः। इरान्, हमास-देशः च अस्य आक्रमणस्य कृते इजरायल्-देशस्य दोषं दत्तवन्तौ, परन्तु इजरायल्देशः अस्य विषये किमपि वक्तुं न अस्वीकृतवान् ।