
देहलीनगर्यां विज्ञानभवने आयोजिते संघशताब्दी-महोत्सवे त्रिदिने व्याख्यानमालायां तृतीयदिने “जिज्ञासासमाधान” इत्याख्ये कार्यक्रमे राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनभागवतः स्वकीयाः विचारान् अव्याहरत्। कार्यक्रमे अनिलगुप्तनाम प्रान्तकार्यवाहः सूचितवान् यत् अस्मिन् प्रसङ्गे द्विशताधिकाः प्रश्नाः आगताः, ये विषयाधारेण एकविंशतिगटेषु विभागीकृताः।
तन्त्रज्ञानं च संस्काराः
प्रथमं प्रश्नः आसीत्, “अद्यतनतन्त्रज्ञानस्य वेगे संस्काररक्षणं कथं साध्यं?”
भागवतमहाभागः उक्तवान्, तन्त्रज्ञानं, आधुनिकता च, शिक्षायाः शत्रू न। ज्ञानस्य विकासेन नूतनानि साधनानि स्वयमेव जायन्ते। तानि रोद्धुं न शक्यते। प्रश्नः केवलं अयं, तेषां साधनानां उपयोगः कस्य कृते? यदि तानि मानवहिताय प्रयुज्यन्ते, तर्हि ते उपकारी भवन्ति। यदि तेषां वशं वयं गच्छामः, तर्हि ते बाधकाः। ते अवदन्, “यथा प्राचीनकाले लाठीं पहल्वानः नृप्यति, परं कालान्तरं लाठी एव पहल्वानं नृत्ययति, तथैव आज्ञानेषु मोबाइलादिषु दृश्यते, पूर्वं वयं तं प्रयुञ्ज्महि, अधुना तु स एव अस्मान् नियच्छति। एतादृशं न भवेत्। अतः संस्कारितशिक्षा अनिवार्या।”
शिक्षाया वास्तविकं लक्ष्यं
केवलं साक्षरता पर्याप्तं न। “लिटरेसी” इत्यस्य अर्थ, वाचनं लेखनं च। परं शिक्षा इत्यस्य तात्पर्यम्; मानवस्य संस्कारः। यदि शिक्षा यथार्था भवेत्, तर्हि विषमपि औषधिरूपेण प्रयुज्येत। भारते प्राचीनकाले गुरुकुलव्यवस्था आसीत्। तस्याः ध्येयम् केवलं विद्यान प्रदातुं न, अपि तु विवेकशीलमानवम् निर्माणं कर्तुम्। दुर्भाग्येन विदेशीयाः आक्रान्तारः अस्याः पद्धतेः संहारं कृतवन्तः। तेषां लक्ष्यं आसीत्, “भारतीयाः स्वातन्त्र्ये न स्थेयुः, ते सदैव परतन्त्राः भवेत।” तस्मात् नूतना शिक्षापद्धतिः तैः आरोपिता। अधुना तु स्वातन्त्र्ये लब्धे, ध्येयम् अपि परिवर्तनीयम्, न केवलं राजकार्यम् अपि तु जनकल्याणम्। अतः शिक्षया बालानां आत्मगौरवः जागरितः भवेत्, “वयं किमपि कर्तुं शक्नुमः, वयं पूर्वे कृतवन्तः” इति भावः।
नवीनशिक्षानीतिः
इदानीं जागरूकता वर्धमाना अस्ति। तस्मात् नूतना शिक्षानीतिः अपि अनेन मार्गेण गच्छति। सा पंचकोशी-शिक्षा-तत्त्वं स्वीकृतवती, शरीरस्य, प्राणस्य, मनसः, विज्ञानस्य, आनन्दरूपस्य च संवर्धनम्। कला, क्रीडा, योगः, संस्काराः— एते सर्वे तस्य अङ्गानि। भागवतजी उक्तवन्तः, “अस्माकं परिवारजीवने संगीतं, नृत्यं, नाटकं, साहित्यं च स्वाभाविकम् आसीत्। अधुना तु तानि न्यूनानि जातानि। तानि पुनः जागर्तुं प्रयत्नः आवश्यकः।”
भाषा, साहित्यं च
भाषा केवलं साधनम्। तेन शिक्षायाः सारं न हरति। स्वयं भागवतजी अवदन्, “मम पितरः माम् Oliver Twist इत्यादीनि ग्रन्थान् पाठयन्, परं मम हिन्दुत्वप्रेमः न ह्रासं गतः।” किंतु सावधानम्, यदि केवलं अंग्रेजी-नावेल्स् पठामः, प्रेमचन्दस्य कथा-परंपरां विस्मरामः, तर्हि दोषः। भारतीयसाहित्ये अमूल्याः निधयः सन्ति— रामायणं, महाभारतम्, उपनिषदः। सर्वेषु भाषासु विशेषा परंपरा अस्ति।
संस्कृतस्य महत्त्वम्
संस्कृतभाषा न केवलं शास्त्रभाषा, अपि तु भारतीयपरंपरायाः मूलस्रोतः। अन्येषु भाषासु अनुवादाः पूर्णं तत्त्वं न वहन्ति। अतः संस्कृताध्ययनम् अनिवार्यम्। भागवतजी स्वजीवनानुभवं कथयन्ति, बाल्ये संस्कृतपरीक्षायां न रुचिः, परं स्तोत्रपाठेन संस्कृतं स्वयमेव हृदि उपजज्ने। अधुना संस्कृतभारती-संस्थानस्य पद्धत्याः प्रयोगे दश्यते यत् दशदिनेषु अपि लोका: संस्कृतभाषां वार्तालापरूपेण शिक्षन्ते। शिक्षायाः सारः अयं; “विद्यमानं ज्ञानं शिष्यस्य अन्तः प्रस्फुटयेत्।” अस्य कृते आचार्यः शिष्यस्य स्तरं प्रति अवतरति, रसोत्पादनं करोति।
संस्काराणां आवश्यकीयता
भागवतजी दृष्टान्तं ददाति, “यदि कुत्त्राय औषधं बलात् ददाति, सः प्रतिरोधं करोति। यदि तदेव औषधं पाताले पतति, तदा सः स्वयमेव लेलिह्यति।” एवं संस्काराः, कलाः च, जबरदस्ती न स्थापनीयाः, अपि तु स्वाभाविकरुचिः जागर्तव्या। संगीतं, नृत्यं, नाटकं, एते स्वभावतः मानवहृदयम् आनन्दयन्ति। तेषां संस्कारः अनिवार्यः।
भारतीयज्ञानपरंपरा
संघे नित्यं “एकात्मतास्तोत्रम्” गीयते। तत्र सच्चिदानन्दरूपं भगवन्तं वन्द्यते, मातृभूमिः, नद्यः, ऋषयः स्मर्यन्ते। कपिलः, कणादः, चरकः, सुश्रुतः, आर्यभटः, नागार्जुनः, जगदीशचन्द्रबोसः, सी.वी.रामन् च सर्वे स्मृत्याः विषयाः। एषा परंपरा प्रतिदिनं जीविता। अद्य विश्वविद्यालयेषु अपि भारतीयज्ञानपरंपरायाः चर्चा साधारणी जाता। यत् पूर्वं निषिद्धविषयः आसीत्, अधुना शिक्षानीत्यां अपि संस्थापितः।