
पाटलिपुत्रम्, 8 अप्रैलमासः। बिहारस्य मुजफ्फरपुरस्य पुत्री अनुष्का रूसस्य राजधानी मास्कोनगरस्य वायम्पेल् क्रीडाङ्गणे अप्रैलमासस्य 4 तः 6 पर्यन्तं आयोजिते कराटे विश्वकप-2025 इत्यस्मिन् भारतीयदलस्य प्रतिनिधित्वं कृत्वा इतिहासं रचितवती। 13 वर्षीयः अनुष्का अभिषेकः रजतपदकं प्राप्तवान् अस्ति। अनुष्का क्वार्टर्फाइनल-क्रीडायां ताजिकिस्तान-उज्बेकिस्तान-आर्मेनिया-देशयोः पराजयं कृत्वा पदकं प्राप्तवान् ।
सेमीफाइनल्-क्रीडायां मॉरिशस्-देशं पराजय्य सा अन्तिमपक्षं प्राप्तवती, यत्र सा रूसी-क्रीडकस्य सम्मुखीभवति स्म । अन्तिमपक्षे 3 अंकैः अतिपन्नवति , रजतपदकेन सह सन्तुष्टः भवितुम् अभवत् । बिहारस्य एकस्मात् लघुनगरात् आगत्य सः द्वितीयवारं भारतस्य प्रतिनिधित्वं कृतवान् इति गौरवस्य विषयः। अनुष्कायाः मुख्यप्रशिक्षकः शिहान ई. राहुलश्रीवास्तवः तया सह रूसदेशं गतः इति उक्तवान् यत् अनुष्का रजतपदकं प्राप्य इतिहासं निर्मितवती अस्ति। अनुष्का स्वस्य विजयस्य श्रेयः स्वस्य प्रशिक्षकाय दत्तवती, यः तां प्रत्येकं पदे प्रोत्साहयति स्म । पूर्वमपि सः राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः राज्यस्य देशस्य च कृते अनेकानि पदकानि प्राप्तवान् ।
अनुष्का बाल्यकालात् एव क्रीडायां रुचिं लभते स्म
मुजफ्फरपुरनिवासिनः अनुष्का अभिषेकस्य सफलताकथा रोचकः अस्ति। अनुष्कायाः मातापितरौ अध्ययनेन सह क्रीडां प्रति तां प्रोत्साहयन्ति स्म । तस्य परिश्रमः, परिवारस्य समर्थनं च अद्यत्वे अन्तर्राष्ट्रीयस्तरस्य एतत् पदं प्राप्तवान् । अनुष्का स्वस्य सफलतायाः कारणं स्वमातापितरौ, स्वस्य प्रशिक्षकस्य च कारणं कृतवती अस्ति । कराटे विश्वकपस्य समये भारतीयदलस्य मुख्यप्रशिक्षकः शिहान ई. राहुलश्रीवास्तवः अपि विशेषसम्मानं प्राप्तवान् । विश्वसङ्घस्य उपाध्यक्षेन नरेक मनुक्यानेन ‘सर्वश्रेष्ठप्रशिक्षकपुरस्कारेण’ सम्मानितः । एतत् न केवलं तस्य अपितु सम्पूर्णभारतस्य कृते गौरवस्य विषयः अस्ति।