
कोलकाता, 3 अप्रैलमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी गुरुवासरे भारतीयजनतापक्षस्य विरुद्धं गम्भीरान् आरोपान् कृतवती यत् केन्द्रसर्वकारः वक्फ(संशोधन)विधेयकद्वारा देशस्य विभाजनं कर्तुं प्रयतते। सः घोषितवान् यत् यदि वर्तमानसर्वकारः सत्तां त्यक्त्वा नूतनं सर्वकारं निर्मीयते तर्हि अस्य नियमस्य उन्मूलनार्थं संशोधनम् आनयिष्यते।
ममता बनर्जी राज्यसचिवालये पत्रकारैः सह उक्तवती यत्, यदा वर्तमानसर्वकारः सत्तातः बहिः भविष्यति, नूतनं सर्वकारं च निर्मितं भवति तदा वयम् अस्य वक्फविधेयकस्य निरसनार्थं संशोधनं आनयिष्यामः। भाजपा केवलं देशस्य विभाजनार्थं पारितवती अस्ति। उल्लेखनीयं यत् बुधवासरे लोकसभायां १२ घण्टानां मैराथन-विमर्शस्य अनन्तरं वक्फ (संशोधन) विधेयकं पारितम्। विधेयकस्य मतविभाजनस्य अनन्तरं २८८ सांसदाः तस्य पक्षे मतदानं कृतवन्तः, २३२ सांसदाः तस्य विरुद्धं मतदानं कृतवन्तः । एतत् विधेयकं गुरुवासरे राज्यसभायां प्रस्तावितं अस्ति।