
राजपीपला, 8 अप्रैलमासः। मुख्यमन्त्री भूपेन्द्र पटेलः चैत्रमासे प्रचलति नर्मदामातुः पञ्चकोसीपवित्रपरिक्रमस्य अवसरे मंगलवासरे प्रातःकाले नर्मदाजनपदस्य नन्दोडतहसीलस्य रामपुराघाटं प्राप्य नर्मदामयायाः पूजां कृतवान्। गुजरातस्य देशस्य च सर्वेषां नागरिकानां सुखं, शान्तिं, समृद्धिं च विश्वकल्याणार्थं च मां रेवां प्रार्थनां कृतवान् । सः नर्मदामायस्य प्राकृतिकसौन्दर्यस्य प्रशंसाम् अकरोत्, नर्मदामायस्य दर्शनं च कृतवान् ।
मुख्यमन्त्री गुजरातपुण्ययात्राधामविकासजनपदे नर्मदाजिल्लाप्रशासनेन च रामपुराघाटे तीर्थयात्रिकाणां कृते स्थापितानां सुविधानां निरीक्षणं कृतवान्। तेन स्वास्थ्यविभागस्य सुविधाशिबिरस्य, सखीजनपदस्य भगिनीनां स्तम्भानां, परिक्रमामार्गे स्थापितानां सीसीटीवी-नियन्त्रणकक्षस्य इत्यादीनां निरीक्षणं कृत्वा स्थापितानां सुविधानां विषये सन्तुष्टिः प्रकटिता। मुख्यमन्त्री उक्तवान् यत् नर्मदा-अवरोहणेन सफलप्रधानमन्त्री नरेन्द्रमोदी-महोदयस्य दूरदर्शनात् च अद्य नर्मदा-जलं गुजरात-नगरस्य कच्छ-नगरं प्राप्तम्, येन नागरिकानां तृष्णां शान्तं जातम्, जलस्य अभावं च निराकृत्य गुजरात-नगरं हरिततरं जातम्। मुख्यमन्त्री भूपेन्द्र पटेलः रामपुराघाटतः श्री रणछोडायजी मन्दिरं प्राप्य मन्दिरस्य दर्शनानन्तरं धन्यताम् अनुभवति स्म । देशस्य विभिन्नप्रान्तेभ्यः आगतैः तीर्थयात्रिकैः सह अपि सः मन्दिरपरिसरस्य मध्ये संवादं कृतवान् ।
तीर्थयात्रिकैः सह वार्तालापं कुर्वन् मुख्यमन्त्री अवदत् यत् विगतकेषु वर्षेषु अनेके भक्ताः पवित्रमातृनर्मदायाः पञ्चकोसीपरिक्रमं पदातिरूपेण कुर्वन्ति। सः अवदत् यत् राज्यसर्वकारः अपि भवतः आस्थायाः, अस्माकं व्यवस्थायाः मन्त्रेण अग्रे गच्छति। राज्यसर्वकारस्य अभिप्रायः पञ्चकोशीपरिक्रमाय आगच्छन्तः भक्तानां कृते स्थायीसुविधाः स्थापयितव्याः। महाराष्ट्रस्य तीर्थयात्री ऋषिकेश ओझा इत्यनेन नर्मदापरिक्रमस्य महत्त्वं प्रकाशयन्तं हिन्दीपुस्तकं मुख्यमन्त्री समर्प्य तीर्थयात्रिकाणां कृते स्थापितानां सुविधानां प्रशंसा कृता।
रंचोदराईजी मन्दिरे आयोजिते अस्मिन् संवादकार्यक्रमे नर्मदाजनपदाधिकारी एस के मोदी मुख्यमन्त्रिणे उत्तरीय एवं माँ नर्मदायाः प्रतिमा प्रदानं कृतवान्। गुजरात पुण्यतीर्थविकासजनपदस्य सचिव रमेशमेर्जा मुख्यमन्त्रीं नारिकेलं माताजीं च चुण्डरीं च अर्पितवती। मुख्यमंत्री, नर्मदा जिला पंचायत अध्यक्ष भीमसिंह ताद्वी, भरूच सांसद मनसुखभाई वासवा, छोटा उदेपुर सांसद जशुभाई रथवा, नंदोड विधायक डॉ. दर्शनाबेन देशमुख, जिला नेता नीलकुमार राव, मुख्यमंत्री के ओएसडी अतुल गोर, जिला विकास अधिकारी अंकित पन्नू, पुलिस अधीक्षक प्रशांत सुम्बे की इस व्यापक बैठक के दौरान कार्यान्वयन जिलाप्रशासनस्य अधिकारिणः तथा स्थानीयनेतारः तीर्थयात्रिकाः च बहुसंख्येन उपस्थिताः आसन्।