

रामगढम्, 5 अप्रैलमासः रजरप्पायाः छिन्नमस्तिका-मन्दिरे अष्टम्याः पूजां प्रति शनिवासरे श्रद्धालूनां सम्मर्दः अभवत्। प्रभाते एव माता-दर्शनाय श्रद्धालूनां पङ्क्तयः आरब्धाः आसन्। मन्दिर-प्राङ्गणस्य अतिरिक्तं सम्पूर्णे मार्गे अपि श्रद्धालवः सन्निहिताः आसन्। उष्णवातावरणस्य परिगणनेन श्रद्धालूनां कृते जलस्य सेचनं कृतम् । सममेव शेड (छायायुक्त-स्थाने एव स्थितुं निवेदनं कृतम्।
अष्टमी-पूजनाय जिल्लाधिकारी चन्दनकुमारः अपि स्व-अधिकारिभिः सह रजरप्पायाः छिन्नमस्तिका-मन्दिरं प्राप्तवान्। तत्र सः मन्दिर-व्यवस्थायाः अपि निरीक्षणं कृतवान्। नवरात्रस्य समये मातुः पूजनाय केवलं झारखण्डराज्यतः न, किन्तु अन्येभ्यः अपि प्रदेशेभ्यः श्रद्धालवः अत्र आगतवन्तः आसन्। श्रद्धालूनां कस्यापि क्लेशः न स्यात् इति कृते सर्वेषु स्थलेषु याः व्यवस्थाः कृताः, तासां अपि निरीक्षणं तेन कृतम्।