
नवदेहली, 08 अप्रैलमासः भारतेन स्वस्य भारतीयवायुसेनायाः कृते फ्रान्सदेशात् एयरबस् ए-३३० बहुभूमिकायुक्तं टैंकरपरिवहनविमानं त्रिवर्षपर्यन्तं पट्टे दातुं निर्णयः कृतः, यस्य अनुमोदनं रक्षामन्त्रालयेन कृतम् अस्ति। वायुसेनायाः वायु-इन्धन-पूरण-क्षमतां सुदृढं कर्तुम् अस्य उद्देश्यम् अस्ति । भारते सम्प्रति षट् इलुशिन्-IL-78 विमानाः सन्ति, येषाम् उपयोगः मध्यवायु-इन्धन-पूरणार्थं क्रियते, परन्तु युद्धविमान-शय्यानां क्षमतां दृष्ट्वा एते न्यूनाः भवन्ति।
रक्षामन्त्रालयस्य अनुसारं भारतीयवायुसेना फ्रान्सदेशात् एकस्य एयरबस् ए-३३० मल्टिरोल् टैंकरपरिवहनस्य (MRTT) विमानस्य पट्टे अनुमोदनं कृतवती अस्ति। त्रिवर्षीयपट्टे IAF-कर्मचारिभ्यः अस्मिन् फ्रांस-देशस्य परिवहन-विमानस्य परिचालन-अनुभवं प्राप्तुम् अवसरः प्राप्यते । यद्यपि भारते विमानस्य आगमनस्य निश्चिततिथिः अद्यापि न प्रकाशिता तथापि २०२५-२०२६ वित्तवर्षे एतत् सौदान् अन्तिमरूपेण निर्धारितं भविष्यति इति अपेक्षा अस्ति।
सन्धिः सर्वकारेण च भविष्यति, यस्मिन् फ्रांसदेशस्य विमानदलस्य, अनुरक्षणसमर्थनस्य च समावेशः भविष्यति । भारतीयवायुसेनायाः टैंकर-शय्यानाम् आधुनिकीकरणाय प्रायः दशकं यावत् प्रयत्नस्य अनन्तरं केन्द्रस्य एषः निर्णयः अभवत् । ए-३३० बहुभूमिका टैंकरपरिवहनं पूर्वं २००९ तमे वर्षे २०१३ तमे वर्षे च पृथक् पृथक् क्रयणप्रयासद्वये प्राधान्यविकल्परूपेण चयनितम् आसीत् ।पश्चात् रक्षामन्त्रालयस्य वित्तविभागेन उच्चप्रारम्भिकव्ययस्य कारणेन उभयप्रस्तावः अङ्गीकृतः अधुना पुनः IAF-सङ्घः षट् विमानानाम् अधिग्रहणस्य योजनां कृतवान् अस्ति ।
एयरबस् ए-३३० बहुभूमिका टैंकर परिवहनं नागरिक एयरबस् ए-३३० इत्यस्य आधारेण निर्मितं यूरोपीयं विमानं ईंधनं पूरयितुं सैन्यपरिवहनं च विमानम् अस्ति । एतावता कुलम् १५ देशैः प्रायः ८२ विमानानाम् आदेशः दत्तः, येषु ६३ अस्मिन् वर्षे फेब्रुवरी-मासस्य २८ दिनाङ्कपर्यन्तं वितरिताः सन्ति । अस्य परिकल्पना द्विभूमिकवायुतः वायुपर्यन्तं इन्धनपूरणं परिवहनविमानं च अस्ति । वायुतः वायुपर्यन्तं इन्धनं पूरयितुं यत्किमपि प्रणालीं युक्तं कर्तुं शक्यते ।