
नव देहली। देहली:पञ्जाब: सर्वकारं चालयन्त्याः आम आदमी-पक्षः अधुना हरियाणा-विधानसभा-निर्वाचनं प्रतिस्पर्धयितुं घोषितवान् अस्ति । पञ्जाबस्य मुख्यमन्त्री भगवन्तमानः अवदत् यत् अरविन्द केजरीवालः हरियाणाराज्ये निवासी अस्ति। आम आदमी पार्टी राज्यस्य सर्वेषु सीटेषु प्रतिस्पर्धां करिष्यति, तत्परता च सम्पन्नम् अस्ति। एतस्मिन् समये संजयसिंहः अवदत् यत् इदानीं हरियाणाराज्ये जनानां केवलं अरविन्दकेजरीवालात् एव आशा वर्तते। दलस्य कथनमस्ति यत् २० जुलै दिनाङ्के हरियाणादेशे गारण्टी कार्डं निर्गतं भविष्यति। घोषणापत्रमिव भविष्यति, यस्मिन् हरियाणा-जनानाम् कृते काश्चन प्रतिज्ञाः कृताः भविष्यन्ति, निर्वाचनं जित्वा तेषां पूर्तये गारण्टी च दीयते। अस्मिन् काले अरविन्द केजरीवालस्य पत्नी सुनीत केजरीवाल अपि उपस्थिता भविष्यति।
संदीप पाठकः पत्रकारसम्मेलने उक्तवान् यत्, ‘आम आदमी पार्टी हरियाणाराज्ये एतादृशं निर्वाचनं करिष्यति यत् विश्वं द्रक्ष्यति।’ एतादृशं निर्वाचनं कदापि हरियाणायां न कृतं न च युद्धं भविष्यति। अत्र सर्वकारस्य निर्माणार्थं वयं निर्वाचनं प्रतिस्पर्धयिष्यामः। अधुना यावत् वयं ६५०० ग्रामेषु परिवर्तनार्थं जनसंवादं कृतवन्तः। अस्मिन् जनसमूहः अस्मान् याचते यत् यथाशक्ति परिवर्तनं आनेतुं शक्नुमः। सः अवदत् यत् वयं प्रत्येकस्मिन् बूथे पूर्णबलेन युद्धं करिष्यामः। अस्मिन् पत्रकारसम्मेलने संजयसिंहः, भगवन्तमानः अपि उपस्थिताः आसन्। पाठकः अवदत् यत् २० दिनाङ्के वयं टाउनहॉलं करिष्यामः, हरियाणा कृते केजरीवालस्य गारण्टी च प्रारभ्यते।
सः अवदत् यत् वयं शीघ्रमेव विधानसभासभापतिं नियुक्तं करिष्यामः। सः अवदत् यत् सुशीलगुप्ता जी कुरुक्षेत्रलोकसभासीटात् पूर्णबलेन निर्वाचनं प्रतिस्पर्धितवान्। अस्मिन् संसदीयक्षेत्रे ९ आसनानि आसन्, येषु वयं ४ आसनानि प्राप्तवन्तः । अधुना वयं समानबलेन विधानसभानिर्वाचनं प्रतिस्पर्धयिष्यामः। एतस्मिन् समये भगवान् मानः अवदत् यत् स्वयं अरविन्द केजरीवालः हरियाणाराज्ये अस्ति। अस्माकं नारा अस्ति, हरियाणाराज्येस्थितिः परिवर्तते अधुना केजरीवालः तत् आनयिष्यति। सः अवदत् यत् पञ्जाब-देहली संस्कृतिः हरियाणा संस्कृतिं मिलति । केचन जनाः दिल्लीनगरस्य कार्यं जानन्ति, केचन पञ्जाबस्य कार्यं जानन्ति। अतः आम आदमी पार्टी कथं कार्यं कर्तुं गच्छति इति जनसमूहः जानाति।
हरियाणा जनाः अरविन्द केजरीवालस्य विषये गर्विताः सन्ति
भगवन्तमानः अवदत् यत् हरियाणाराज्ये जनाः गर्विताः सन्ति यत् तेषां स्थानीयः अरविन्द केजरीवालः देहली गत्वा निर्वाचनं कृत्वा सम्पूर्णदेशस्य राजनीतिं परिवर्तयति। हरियाणाराज्ये जनाः अस्मान् अत्र निर्वाचनं कर्तुं प्रार्थितवन्तः, ते परिवर्तनं इच्छन्ति। आगामिनि हरियाणाविधानसभानिर्वाचनं वयं पूर्णबलेन युद्धं करिष्यामः। मानः अवदत् यत् वयं १० वर्षेभ्यः अन्तः राष्ट्रियदलः अभवमः। गुजरातदेशे १४ प्रतिशतं मतं प्राप्य ५ विधायकाः प्राप्ताः। वयं द्रुततरं वर्धमानः दलः अस्मत्।