न्यायालयेन पुनः पाकिस्तानस्य पूर्वप्रधानमन्त्री इमरानखानस्य अनुग्रहः कृतः। सर्वोच्चन्यायालयेन अनेकेषु प्रकरणेषु जमानतरूपेण मुक्तः सन् इमरानखानः अद्य आतङ्कवादविरोधीन्यायालयात् अपि...
Government
राज्यसर्वकारेण उक्तं यत् अभिनेतानां दुर्बलप्रदर्शनस्य कारणेन नाट्यगृहस्वामिनः एव The Kerala Story इति चलच्चित्रं आकर्षितवन्तः। कथितस्य छायाप्रतिबन्धस्य विषये...
इस्लामाबाद। पाकिस्ताने निर्वाचनं कर्तुं माङ्गल्याः विषये प्रचलति विवादः निराकृतः अस्ति। पाकिस्तानस्य सर्वकारस्य विपक्षस्य च मध्ये सम्झौता कृता...
केजरीवालः मद्यघोटाले प्रकरणे सीबीआई ईडी इत्यस्य कार्यवाहीविषये केन्द्रे भाजपासर्वकारे घोरप्रहारं कृतवान्। केजरीवालः अवदत् यत् सीबीआइ, ईडी च...
वसुन्धराराजसर्वकारकाले कथितभ्रष्टाचारस्य बहाने सचिनपायलटस्य स्वसर्वकारविरुद्धं उपवासः समाप्तः। उपवासानन्तरं सचिनपायलट् भ्रष्टाचारविषये युद्धं करिष्यामि इति अवदत्। वसुन्धराराजसर्वकारकाले कथितभ्रष्टाचारस्य बहाने...
औषधभारस्य वर्धमानस्य कारणात् सर्वकारेण व्याकुलजनानाम् कृते राहतस्य वार्ता दत्ता अस्ति। राष्ट्रिय औषधमूल्यनिर्धारणप्राधिकरणेन उक्तं यत् एप्रिलमासात् आरभ्य ६५१...
कठोरनियमानां मध्ये हाङ्गकाङ्ग नगरस्य जनाः सर्वकारस्य विरुद्धं प्रथमं विरोधं कृतवन्तः। अपशिष्टप्रक्रियासुविधानां प्रस्तावितायाः पुनर्प्राप्तेः निर्माणस्य च विरुद्धं एते...
महाराष्ट्रे एशियायाः बृहत्तमे प्याजविपण्ये लसालगांवकृषिउत्पादविपण्यसमित्याम् (एपीएमसी) प्याजस्य मूल्येषु निरन्तरं पतनं कृत्वा सोमवासरे क्रुद्धाः कृषकाः पाकशालायाः मुख्यस्य नीलाम्यां...
तमिलनाडुसर्वकारेण एकविण्डो चिकित्साप्रवेशपरीक्षायाः NEET इत्यस्य वैधतां चुनौतीं दत्त्वा सर्वोच्चन्यायालये प्रस्तावः कृतः। एकविण्डो सामान्यपरीक्षा NEET संघवादस्य सिद्धान्तानां उल्लङ्घनं...
सांसदविधानसभानिर्वाचनम् : २०१४ तमस्य वर्षस्य जूनमासे पीईबी काण्डस्य मध्ये संघस्य मुख्यालयात् चौहान प्रति दूरभाषः प्राप्तः इति समाचाराः...