वायनाड:। केरलस्य: वायनाड्नगरे सोमवासरे रात्रौ यावत् प्रचलति स्म, या प्रचण्डवृष्टिः मंगलवासरे प्रातःकाले आपदारूपेण परिणता। विशालभूस्खलनेन २३ जनाः मृताः, ७० जनाः गम्भीररूपेण घातिताः । दुर्घटना एतावत् विशाला आसीत् यत् राज्यसर्वकारस्य आग्रहेण सेना अपि स्थले प्रेषिता अस्ति, उद्धारकार्यं च प्रचलति। अस्याः आपदायाः कारणात् चित्रमयदृश्यानां कृते प्रसिद्धानां मुण्डक्कई, चुरालमाला, अट्टमाला, नूलपुझा ग्रामाणां चित्रं परिवर्त्य अन्येभ्यः भागेभ्यः विच्छिन्नानि अभवन् । राज्यस्य वनमन्त्री एके ससीन्द्रन् उक्तवान् यत्, ‘स्थितिः गम्भीरा अस्ति। सर्वकारेण सर्वाणि एजेन्सीः उद्धारकार्यं कृतवन्तः। अस्य भूस्खलनस्य कारणेन अनेके मार्गाः छिन्नाः, एकः सेतुः अपि नष्टः अस्ति । वायनाड्-नगरे कुलम् ३ स्थानेषु भारी भूस्खलनं जातम्, येषु शतशः जनानां दफनस्य भयम् अस्ति ।
सेना अपि उद्धारकार्यं कुर्वती अस्ति, परन्तु कठिनपरिस्थितिः अस्ति यत् अद्यत्वे अपि वर्षा निरन्तरं वर्तते। अद्यत्वे अधिकवृष्टेः सम्भावना वर्तते इति अनुमानं भवति । एतादृशे सति उद्धारकार्यं विलम्बं प्राप्नोति। बृहत् भूस्खलनस्य घटनायाः अनन्तरं विध्वस्तगृहाणां, प्रफुल्लितानां नदीनां, उद्धृतवृक्षाणां च दृश्यानि दृश्यन्ते । जलप्लावनजलेन वाहिताः यानानि बहुषु स्थानेषु वृक्षशाखासु अटन्तः तत्र तत्र मग्नाः दृश्यन्ते । प्रफुल्लिताः नद्यः स्वमार्गं परिवर्त्य आवासीयक्षेत्रेषु प्रवहन्ति, येन अधिकं विनाशः भवति ।
पर्वतात् अधः आवर्तमानाः बृहत्शिलाः उद्धारकर्मचारिणां मार्गे बाधां जनयन्ति। उद्धारकार्यं कुर्वन्तः जनाः प्रचण्डवृष्टेः मध्यं मृतशरीरं वहन्तः, घातिताः च एम्बुलेन्स-वाहनेषु दृश्यन्ते । भूस्खलनघटनानां परिणामेण बृहत्प्रमाणेन वृक्षाः उद्धृताः, जलप्रलयजलेन हरितक्षेत्राणि नष्टानि च । वायनाडमण्डले भूस्खलने त्रयः बालकाः सह अष्टजनाः मृताः इति अधिकारिणः अवदन्। वायनाडजिल्लाधिकारिणां मते चुरमालानगरे बालकसहिताः चत्वारः जनाः मृताः, थोण्डर्नाडग्रामे तु नेपालीपरिवारस्य एकवर्षीयस्य बालकस्य मृत्योः सूचना प्राप्ता।
एतदतिरिक्तं पोथुकलग्रामस्य समीपे एकस्याः नदीतीरे पञ्चवर्षीयबालसहिताः त्रयाणां शवः प्राप्ताः। अधिकारिणां मते भूस्खलनेन प्रभावितक्षेत्रेषु मुण्डक्कई, चुरालमाला, अट्टमाला, नूल्पुझा ग्रामाः सन्ति । प्रभावितक्षेत्रेषु जनाः अवदन् यत् भूस्खलनस्य मलिनतायाः अधः शतशः जनाः दफनाः सन्ति। निरन्तरं प्रचण्डवृष्ट्या उद्धारकार्यं बाधितं भवति इति अधिकारिणः अवदन्।