
कोरबा, बाँकी मोंगरा, 07 अप्रैलमासः।भारतीयजनता-पक्षस्य षट्चत्वारिंशत्-षष्ठस्य स्थापना-दिनस्य अवसरे बाँकीमोंगरा-मण्डले हर्षोल्लासेन सहितं भव्यं कार्यक्रमं समायोजितम्। अयं दिवसः भारतीयजनता-पक्षस्य त्यागस्य, तपस्याः, बलिदानस्य च राष्ट्रभक्त्या युतायाः गौरवपूर्णायाः यात्रायै समर्पितः आसीत्।
अस्मिन् कार्यक्रमे बहुसंख्यकाः पक्ष-पदाधिकारीणः, कार्यकर्तारः, वरिष्ठ-नेतारश्च उपस्थिताः आसन्। कार्यक्रमस्य मुख्य-अतिथिः पूर्व-मण्डलाध्यक्षः डॉ. जे.पी. चन्द्रः आसीत्, येन स्वीये भाषणे संगठने प्रारम्भिक-संघर्षतः अद्यतनं व्यापकं विस्तारं पर्यन्तं यात्रा भावुक-शैलेन व्यक्ता। तेन कार्यकर्तॄन् निष्ठया समर्पणेन च संगठने प्रति स्वीयकर्तव्यानां पालनं करणीयमिति आवेदितम्।
एतस्मिन्नेव अवसरे भारतीय-जनता-युवा-मोर्चस्य प्रान्त-कोषाध्यक्षः विकास-झा इत्यनेन प्रधानमन्त्रिणः नरेन्द्र-मोदी तथा पूर्व-मुख्यमन्त्रिणः डॉ. रमण-सिंह इत्येतयोः शासनकाले कृतानि जनहित-कार्याणि विस्तारतः प्रकाशितानि।
पूर्व-मण्डलाध्यक्षः अजीतः केवर्त इत्यनेन भारतीयजनता-पक्षस्य ऐतिहासिक-प्रस्थानं राष्ट्र-निर्माणे च तस्य योगदानं रेखाङ्कितम्। पूर्व-महामन्त्री मुकुलः कर्ष इत्यनेन संगठनस्य उत्तरदायित्वम्, पदाधिकारिणां दायित्वानि, कार्यकर्तॄणां समर्पणस्य च महत्त्वं विशदीकृतम्।
कार्यक्रमस्य अध्यक्षता मण्डलाध्यक्षेन उदय-शर्मा इत्यनेन कृता। संचालनं मण्डल-महामन्त्रिणा अश्वनी-साहुना सम्पन्नम्।
अस्मिन् कार्यक्रमे धीतेश्वर-सिंह-ठाकुरः, लखन-राठौरः, गायत्री-कंवर (नगर-पालिका-उपाध्यक्षा), हनुमान-पाण्डेयः (मण्डल-महामन्त्री), कार्यक्रम-संयोजकः रामप्रसाद-बबलू-डहरिया, सह-संयोजकौ विकेश-झा, श्रवण-यादव इत्येते प्रमुखतया उपस्थिताः आसन्। तैः सह सर्वे पार्षद्गणः शतशः कार्यकर्तारश्च कार्यक्रमे सम्मिलिताः।