
नव देहली:। संघप्रमुखः डॉ. मोहनभागवतः २६ तः २८ अगस्तपर्यन्तं नवीदेहलीनगरे चर्चां सम्बोधयिष्यति। तस्य आयोजनं विज्ञानभवने संघस्य शताब्दीवर्षस्य स्मरणार्थं भविष्यति।
देहलीनगरस्य प्रान्तीयसंघचालकः डॉ. अनिल अग्रवालः अवदत् यत् संघप्रमुखः २६, २७, २८ अगस्तदिनेषु प्रतिदिनं सायं ५.३० तः ७.३० वादनपर्यन्तं देहलीनगरस्य विज्ञानभवने चर्चां सम्बोधयिष्यति। देशस्य विदेशेभ्यः च प्रख्यातानां जनानां सूचीं निर्माय अस्मिन् चर्चायां भागं ग्रहीतुं आमन्त्रणं क्रियते।
ज्ञातव्यं यत् २०१७ तमे वर्षे पूर्वं १६ तः १८ सेप्टेम्बर् पर्यन्तं आरएसएस-प्रमुखः भागवतः देहलीनगरस्य अस्मिन् एव विज्ञानभवने तथैव त्रिदिवसीयचर्चायां भागं गृहीतवान् । संघस्य इतिहासे एतादृशी प्रथमा घटना आसीत् । तस्मिन् आयोजने देहलीनगरे स्थितानां ६० तः अधिकानां देशानाम् राजदूताः अथवा उच्चायुक्ताः, सर्वेषां राजनैतिकदलानां, संस्थानां, चलच्चित्रव्यक्तित्वानां च प्रमुखाः अपि आमन्त्रिताः आसन् । २०१७ तमे वर्षे आयोजितायां चर्चायां संघप्रमुखः संघस्य स्थापनायाः, तस्य उद्देश्यस्य, कार्यस्य च विषये, तथैव संघस्य विषये काश्चन दुर्भावनाः भङ्गयितुं च अतीव स्पष्टतया उक्तवान् । अन्तिमे दिने सः केषाञ्चन अभिजातबन्धुजनानाम् अपि प्रश्नानाम् उत्तरं दत्तवान् ।
१९२५ तमे वर्षे स्थापितस्य राष्ट्रीयस्वयंसेवकसङ्घस्य शताब्दीवर्षम् अस्ति ।अस्मिन् वर्षे विजयशमीतः आगामिवर्षे विजयदशमीपर्यन्तं आरएसएस-संस्थायाः अनेककार्यक्रमैः व्यापकजनसम्पर्कस्य योजना अस्ति अस्मिन् एव क्रमे देशस्य चतुर्णां प्रमुखस्थानेषु संघप्रमुखः डॉ. मोहनभागवतः त्रिदिवसीयव्याख्यानमालायां वा चर्चायां वा भागं गृह्णीयात् इति निर्णयः कृतः अस्ति। प्रथमः कार्यक्रमः अगस्तमासस्य २६ तः २८ दिनाङ्कपर्यन्तं दिल्लीनगरे भविष्यति। एतदतिरिक्तं मुम्बई-कोलकाता-बेङ्गलूरुनगरेषु अपि एतादृशाः कार्यक्रमाः भविष्यन्ति । एतदतिरिक्तं देशे १५०० तः अधिकेषु स्थानेषु सम्मेलनानां आयोजनं भविष्यति। एतेन सह द्वारे द्वारे सम्पर्कस्य, संघसाहित्यस्य च माध्यमेन संघस्य विचारधारा कार्यस्य च सूचना जनानां कृते प्रसारिता भविष्यति। संघः स्वस्य शताब्दीवर्षे प्रत्येकं ग्रामं प्राप्तुं अभियानं कुर्वन् अस्ति ।