
नव देहली। नूतनवर्षे प्रदर्शिते ‘बागी ४’ चित्रपटस्य टीजरे यत्र टाइगर् श्रॉफस्य पराक्रमदर्शनं जातम्। किन्तु अद्य ‘गुजारा’ गीतस्य प्रकाशनेन स्पष्टम् अभवत् यत् एषः चलचित्रः केवलं युद्धनैपुण्ये न खलु, अपितु स्नेहस्य च भावपूर्णता अभिमुखीकृतः अस्ति।
नवोन्मेषः पंजाबी-स्पर्शः रोमांसः च
‘गुजारा’ गीतं प्रसिद्धस्य पंजाबीगायकस्य सरताजस्य ‘तेरे बिना ना गुजारा’ गीतस्य पुनरावृत्तिः, यत् जोश् ब्रार् इति कलाकारेण नवगीतं रूपेण रचितम्। गीतस्य चलच्चित्रे टाइगर् श्रॉफः हरनाज् कौर् संधुया सह हृदयस्पर्शी रसमयः यौगिकः प्रदर्शितः। युद्धनायकः इदानीं मनसि बागी इव प्रेम्णा परिवर्तितः।
‘बागी ४’ — युद्धनाटकम् अलङ्कृत्य भावनाः च
चित्रपटः केवलं युद्धनाटकेन न, अपितु संवेदनानां च मधुरत्वेन पूरितः। पूर्व टीजर् दृश्यमाले रक्तरञ्जितं युद्धं दृश्यमानं, अधुना ‘गुजारा’ गीतं चलचित्रस्य मनोविभागं प्रकाशयति।
नायकाः दृढाः, कर्तव्यं महान्
ए. हर्षा इति नटपटु निर्देशकस्य निर्देशनं दृश्यते। टाइगर् श्रॉफः, संजयदत्तः, हरनाज् कौर् संधु च सोनम बाजवा अपि अभिनेतारः। चित्रपटः ५ सितंबर् इति दिने राष्ट्रव्यापि प्रदर्शनार्थम् आगमिष्यति।
‘बागी’ श्रृंखला — नूतनं नाट्यरूपं प्रति युगं
भागः वर्षः नायिकाः मुख्यविषयः
बागी २०१६ श्रद्धा कपूर मार्शल आर्ट्स्, प्रेमकथा
बागी २ २०१८ दिशा पाटनी प्रतिशोधकथा
बागी ३ २०२० श्रद्धा कपूर भ्रातृ-संवादः, सीमापारगमनम्
बागी ४ २०२५ हरनाज् कौर्, सोनम बाजवा प्रेम, युद्धं, उत्साहःयदि भवता अद्यापि ‘गुजारा’ गीतं न दृष्टम्, तर्हि यूट्यूब् मध्ये तद् दृष्ट्वा प्रेमसंसर्गस्य मनोहरं अनुभवं कर्तुम् इच्छन्तु।